46. Jagatidāyakavaggo

1. Jagatidāyakatthera-apadānaṃ

1. “Dhammadassissa munino, bodhiyā pādaputtame;
pasannacitto sumano, jagatiṃ kārayiṃ ahaṃ.
2. “Darito pabbatato vā, rukkhato patito ahaṃ;
cuto patiṭṭhaṃ vindāmi, jagatiyā idaṃ phalaṃ.
3. “Na me corā vihesanti, nātimaññanti khattiyā [pasahanti, nātimaññati khattiyo (sī. pī.)];
sabbāmittetikkamāmi, jagatiyā idaṃ phalaṃ.
4. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
sabbattha pūjito homi, jagatiyā idaṃ phalaṃ.
5. “Aṭṭhārase kappasate, jagatiṃ kārayiṃ ahaṃ;
duggatiṃ nābhijānāmi, jagatidānassidaṃ phalaṃ.
6. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
7. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
8. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo

Abhāsitthāti.

Jagatidāyakattherassāpadānaṃ paṭhamaṃ.