2. Morahatthiyatthera-apadānaṃ

9. “Morahatthaṃ gahetvāna, upesiṃ lokanāyakaṃ;
pasannacitto sumano, morahatthamadāsahaṃ.
10. “Iminā morahatthena, cetanāpaṇidhīhi ca;
nibbāyiṃsu tayo aggī, labhāmi vipulaṃ sukhaṃ.
11. “Aho buddho aho dhammo, aho no satthusampadā;
datvānahaṃ morahatthaṃ, labhāmi vipulaṃ sukhaṃ.
12. “Tiyaggī [tidhaggī (syā. ka.), tivaggī (pī.)] nibbutā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
13. “Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, morahatthassidaṃ phalaṃ.
14. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
15. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
16. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo

abhāsitthāti;

morahatthiyattherassāpadānaṃ dutiyaṃ;