3. Sīhāsanabījiyatthera-apadānaṃ

17. “Tissassāhaṃ bhagavato, bodhirukkhamavandiyaṃ;
paggayha bījaniṃ tattha, sīhāsanamabījahaṃ [mabījayiṃ (sī.), mavijjahaṃ (syā.)].
18. “Dvenavute ito kappe, sīhāsanamabījahaṃ;
duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.
19. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
20. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
21. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā sīhāsanabījiyo thero imā

gāthāyo abhāsitthāti;

sīhāsanabījiyattherassāpadānaṃ tatiyaṃ;