7. Ekachattiyatthera-apadānaṃ

37. “Aṅgārajātā pathavī, kukkuḷānugatā mahī;
padumuttaro bhagavā, abbhokāsamhi caṅkami.
38. “Paṇḍaraṃ chattamādāya, addhānaṃ paṭipajjahaṃ;
tattha disvāna sambuddhaṃ, vitti me upapajjatha.
39. “Marīciyotthaṭā [maricimophunā (syā.), marīcivophuṭā (pī.)] bhūmi, aṅgārāva mahī ayaṃ;
upahanti [upavāyanti (sī. pī.)] mahāvātā, sarīrassāsukhepanā [sarīrakāyukhepanā (syā.)].
40. “Sītaṃ uṇhaṃ vihanantaṃ [vihanati (syā. ka.)], vātātapanivāraṇaṃ;
paṭiggaṇha imaṃ chattaṃ, phassayissāmi [passayissāmi (ka.)] nibbutiṃ.
41. “Anukampako kāruṇiko, padumuttaro mahāyaso;
mama saṅkappamaññāya, paṭiggaṇhi tadā jino.
42. “Tiṃsakappāni devindo, devarajjamakārayiṃ;
satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
43. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
anubhomi sakaṃ kammaṃ, pubbe sukatamattano.
44. “Ayaṃ me pacchimā jāti, carimo vattate bhavo;
ajjāpi setacchattaṃ me, sabbakālaṃ dharīyati.
45. “Satasahassito kappe, yaṃ chattamadadiṃ tadā;
duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.
46. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
47. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
48. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo

abhāsitthāti;

ekachattiyattherassāpadānaṃ sattamaṃ;