8. Jātipupphiyatthera-apadānaṃ

49. “Parinibbute bhagavati, padumuttare mahāyase;
pupphavaṭaṃsake katvā [pupphacaṅkoṭake gahetvā (syā.)], sarīramabhiropayiṃ.
50. “Tattha cittaṃ pasādetvā, nimmānaṃ agamāsahaṃ;
devalokagato santo, puññakammaṃ sarāmahaṃ.
51. “Ambarā pupphavasso me, sabbakālaṃ pavassati;
saṃsarāmi manusse ce [ve (syā.)], rājā homi mahāyaso.
52. “Tahiṃ kusumavasso me, abhivassati sabbadā;
tasseva [kāyesu (syā.), kāyeva (pī.)] pupphapūjāya, vāhasā sabbadassino.
53. “Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
ajjāpi pupphavasso me, abhivassati sabbadā.
54. “Satasahassito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.
55. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
56. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
57. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā jātipupphiyo thero imā gāthāyo

abhāsitthāti;

jātipupphiyattherassāpadānaṃ aṭṭhamaṃ;