9. Paṭṭipupphiyatthera-apadānaṃ

58. “Nīharante sarīramhi, vajjamānāsu bherisu;
pasannacitto sumano, paṭṭipupphamapūjayiṃ [satti… (syā. pī.)].
59. “Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.
60. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
61. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
62. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā paṭṭipupphiyo [sattipaṇṇiyo (syā. pī.)] thero imā gāthāyo

abhāsitthāti;

paṭṭipupphiyattherassāpadānaṃ navamaṃ;