10. Gandhapūjakatthera-apadānaṃ

63. “Citāsu kurumānāsu [cittesu kayiramānesu (sī.)], nānāgandhe samāhaṭe;
pasannacitto sumano, gandhamuṭṭhimapūjayiṃ.
64. “Satasahassito kappe, citakaṃ yamapūjayiṃ;
duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
65. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
66. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
67. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo

abhāsitthāti;

gandhapūjakattherassāpadānaṃ dasamaṃ;

jagatidāyakavaggo chacattālīsamo;

tassuddānaṃ–
jagatī morahatthī ca, āsanī ukkadhārako;
akkami vanakoraṇḍi, chattado jātipūjako.
Paṭṭipupphī ca yo thero, dasamo gandhapūjako;
sattasaṭṭhi ca gāthāyo, gaṇitāyo vibhāvibhi.