47. Sālakusumiyavaggo
1. Sālakusumiyatthera-apadānaṃ
1. “Parinibbute bhagavati, jalajuttamanāmake;
āropitamhi citake, sālapupphamapūjayiṃ.
2. “Satasahassito kappe, yaṃ pupphamabhiropayiṃ [pupphamabhipujayiṃ (syā.)];
duggatiṃ nābhijānāmi, citapūjāyidaṃ [buddhapūjāyidaṃ (syā.)] phalaṃ.
3. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
4. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
5. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo
Abhāsitthāti.
Sālakusumiyattherassāpadānaṃ paṭhamaṃ.