2. Citakapūjakatthera-apadānaṃ

6. “Jhāyamānassa bhagavato, sikhino lokabandhuno;
aṭṭha campakapupphāni, citakaṃ abhiropayiṃ.
7. “Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
8. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
9. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
10. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo

abhāsitthāti;

citakapūjakattherassāpadānaṃ dutiyaṃ;