7. Labujaphaladāyakatthera-apadānaṃ

32. “Nagare bandhumatiyā, ārāmiko ahaṃ tadā;
addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.
33. “Labujaṃ phalamādāya, buddhaseṭṭhassadāsahaṃ;
ākāseva ṭhito santo, paṭiggaṇhi mahāyaso.
34. “Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;
phalaṃ buddhassa datvāna, vippasannena cetasā.
35. “Adhigañchiṃ tadā pītiṃ, vipulaṃ sukhamuttamaṃ;
uppajjateva [uppajjate me (syā.)] ratanaṃ, nibbattassa tahiṃ tahiṃ.
36. “Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
37. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
38. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
39. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā labujaphaladāyako thero imā

gāthāyo abhāsitthāti;

labujaphaladāyakattherassāpadānaṃ sattamaṃ;