8. Pilakkhaphaladāyakatthera-apadānaṃ

40. “Vanantare buddhaṃ disvā [vanante buddhaṃ disvāna (sī. pī.)], atthadassiṃ mahāyasaṃ;
pasannacitto sumano, pilakkhassa [pilakkhussa (pī.)] phalaṃ adā.
41. “Aṭṭhārase kappasate, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
42. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
43. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
44. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā

gāthāyo abhāsitthāti;

pilakkhaphaladāyakattherassāpadānaṃ aṭṭhamaṃ;