9. Sayaṃpaṭibhāniyatthera-apadānaṃ

45. “Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;
rathiyaṃ paṭipajjantaṃ, ko disvā na pasīdati.
46. “Tamandhakāraṃ nāsetvā, santāretvā bahuṃ janaṃ;
ñāṇālokena jotantaṃ, ko disvā na pasīdati.
47. “Vasīsatasahassehi, nīyantaṃ lokanāyakaṃ;
uddharantaṃ bahū satte, ko disvā na pasīdati.
48. “Āhanantaṃ [āhanitvā (syā. ka.)] dhammabheriṃ, maddantaṃ titthiye gaṇe;
sīhanādaṃ vinadantaṃ, ko disvā na pasīdati.
49. “Yāvatā brahmalokato, āgantvāna sabrahmakā;
pucchanti nipuṇe pañhe, ko disvā na pasīdati.
50. “Yassañjaliṃ karitvāna, āyācanti sadevakā;
tena puññaṃ anubhonti, ko disvā na pasīdati.
51. “Sabbe janā samāgantvā, sampavārenti cakkhumaṃ;
na vikampati ajjhiṭṭho, ko disvā na pasīdati.
52. “Nagaraṃ pavisato yassa, ravanti bheriyo bahū;
vinadanti gajā mattā, ko disvā na pasīdati.
53. “Vīthiyā [rathiyā (sī.)] gacchato yassa, sabbābhā jotate sadā;
abbhunnatā samā honti, ko disvā na pasīdati.
54. “Byāharantassa buddhassa, cakkavāḷampi suyyati;
sabbe satte viññāpeti, ko disvā na pasīdati.
55. “Satasahassito kappe, yaṃ buddhamabhikittayiṃ;
duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
56. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
57. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
58. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā sayaṃpaṭibhāniyo thero imā gāthāyo

abhāsitthāti;

sayaṃpaṭibhāniyattherassāpadānaṃ navamaṃ;