10. Nimittabyākaraṇiyatthera-apadānaṃ

59. “Ajjhogāhetvā himavaṃ, mante vāce mahaṃ tadā;
catupaññāsasahassāni, sissā mayhaṃ upaṭṭhahuṃ.
60. “Adhitā vedagū sabbe, chaḷaṅge pāramiṃ gatā;
sakavijjāhupatthaddhā, himavante vasanti te.
61. “Cavitvā tusitā kāyā, devaputto mahāyaso;
uppajji mātukucchismiṃ, sampajāno patissato.
62. “Sambuddhe upapajjante, dasasahassi kampatha;
andhā cakkhuṃ alabhiṃsu, uppajjantamhi nāyake.
63. “Sabbākāraṃ pakampittha, kevalā vasudhā ayaṃ;
nigghosasaddaṃ sutvāna, ubbijjiṃsu [vimhayiṃsu (syā. ka.)] mahājanā.
64. “Sabbe janā samāgamma, āgacchuṃ mama santikaṃ;
vasudhāyaṃ pakampittha, kiṃ vipāko bhavissati.
65. “Avacāsiṃ [vidassāmi (syā.)] tadā tesaṃ, mā bhetha [mā roda (ka.), mābhāyittha (syā.)] natthi vo bhayaṃ;
visaṭṭhā hotha sabbepi, uppādoyaṃ suvatthiko [sukhatthiko (syā.)].
66. “Aṭṭhahetūhi samphussa [aṭṭhahetūhi samphassa (syā. pī.), atthahetu nisaṃsayaṃ (ka.)], vasudhāyaṃ pakampati;
tathā nimittā dissanti, obhāso vipulo mahā.
67. “Asaṃsayaṃ buddhaseṭṭho, uppajjissati cakkhumā;
saññāpetvāna janataṃ, pañcasīle kathesahaṃ.
68. “Sutvāna pañca sīlāni, buddhuppādañca dullabhaṃ;
ubbegajātā sumanā, tuṭṭhahaṭṭhā ahaṃsu te.
69. “Dvenavute ito kappe, yaṃ nimittaṃ viyākariṃ;
duggatiṃ nābhijānāmi, byākaraṇassidaṃ phalaṃ.
70. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
71. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
72. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā

gāthāyo abhāsitthāti;

nimittabyākaraṇiyattherassāpadānaṃ dasamaṃ;

sālakusumiyavaggo sattacattālīsamo;

tassuddānaṃ–
sālakusumiyo thero, pūjā nibbāpakopi ca;
setudo tālavaṇṭī ca, avaṭalabujappado.
Pilakkhapaṭibhānī ca, veyyākaraṇiyo dijo;
dvesattati ca gāthāyo, gaṇitāyo vibhāvibhi.