48. Naḷamālivaggo

1. Naḷamāliyatthera-apadānaṃ

1. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
vipinaggena gacchantaṃ, addasaṃ lokanāyakaṃ.
2. “Naḷamālaṃ gahetvāna, nikkhamanto ca tāvade;
tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.
3. “Pasannacitto sumano, naḷamālamapūjayiṃ;
dakkhiṇeyyaṃ mahāvīraṃ, sabbalokānukampakaṃ.
4. “Ekatiṃse ito kappe, yaṃ mālamabhiropayiṃ [pupphamabhiropayiṃ (sī. syā. pī.)];
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
5. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
6. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
7. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo

Abhāsitthāti.

Naḷamāliyattherassāpadānaṃ paṭhamaṃ.