2. Maṇipūjakatthera-apadānaṃ

8. “Padumuttaro nāma jino, sabbadhammāna pāragū;
vivekakāmo sambuddho, gacchate anilañjase.
9. “Avidūre himavantassa, mahājātassaro ahu;
tattha me bhavanaṃ āsi, puññakammena saṃyutaṃ.
10. “Bhavanā abhinikkhamma, addasaṃ lokanāyakaṃ;
indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.
11. “Vicinaṃ naddasaṃ pupphaṃ, pūjayissanti nāyakaṃ;
sakaṃ cittaṃ pasādetvā, avandiṃ satthuno ahaṃ.
12. “Mama sīse maṇiṃ gayha, pūjayiṃ lokanāyakaṃ;
imāya maṇipūjāya, vipāko hotu bhaddako.
13. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.
14. ‘So te ijjhatu saṅkappo, labhassu vipulaṃ sukhaṃ;
imāya maṇipūjāya, anubhohi mahāyasaṃ’.
15. “Idaṃ vatvāna bhagavā, jalajuttamanāmako;
agamāsi buddhaseṭṭho, yattha cittaṃ paṇīhitaṃ.
16. “Saṭṭhikappāni devindo, devarajjamakārayiṃ;
anekasatakkhattuñca, cakkavattī ahosahaṃ.
17. “Pubbakammaṃ sarantassa, devabhūtassa me sato;
maṇi nibbattate mayhaṃ, ālokakaraṇo mamaṃ.
18. “Chaḷasītisahassāni, nāriyo me pariggahā;
vicittavatthābharaṇā, āmukkamaṇikuṇḍalā [āmuttamaṇikuṇḍalā (sī. syā. pī.)].
19. “Aḷārapamhā hasulā, susaññā tanumajjhimā;
parivārenti maṃ niccaṃ, maṇipūjāyidaṃ phalaṃ.
20. “Soṇṇamayā maṇimayā, lohitaṅgamayā tathā;
bhaṇḍā me sukatā honti, yadicchasi [yadicchāya (sī. pī.)] piḷandhanā.
21. “Kūṭāgārā gahārammā, sayanañca mahārahaṃ;
mama saṅkappamaññāya, nibbattanti yadicchakaṃ.
22. “Lābhā tesaṃ suladdhañca, ye labhanti upassutiṃ;
puññakkhettaṃ manussānaṃ, osadhaṃ sabbapāṇinaṃ.
23. “Mayhampi sukataṃ kammaṃ, yohaṃ adakkhi nāyakaṃ;
vinipātā pamuttomhi, pattomhi acalaṃ padaṃ.
24. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
divasañceva rattiñca [samantā sattaratanā (sī. pī. ka.)], āloko hoti me sadā.
25. “Tāyeva maṇipūjāya, anubhotvāna sampadā;
ñāṇāloko mayā diṭṭho, pattomhi acalaṃ padaṃ.
26. “Satasahassito kappe, yaṃ maṇiṃ abhipūjayiṃ;
duggatiṃ nābhijānāmi, maṇipūjāyidaṃ phalaṃ.
27. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
28. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
29. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo

abhāsitthāti;

maṇipūjakattherassāpadānaṃ dutiyaṃ;