3. Ukkāsatikatthera-apadānaṃ

30. “Kosiko nāma bhagavā, cittakūṭe vasī tadā;
jhāyī jhānarato buddho, vivekābhirato muni.
31. “Ajjhogāhetvā [ajjhogahetvā (sī. syā. pī.)] himavantaṃ, nārīgaṇapurakkhato;
addasaṃ kosikaṃ buddhaṃ, puṇṇamāyeva candimaṃ.
32. “Ukkāsate gahetvāna, parivāresahaṃ tadā;
sattarattindivaṃ ṭhatvā [buddho (syā. ka.)], aṭṭhamena agacchahaṃ.
33. “Vuṭṭhitaṃ kosikaṃ buddhaṃ, sayambhuṃ aparājitaṃ;
pasannacitto vanditvā, ekaṃ bhikkhaṃ adāsahaṃ.
34. “Tena kammena dvipadinda, lokajeṭṭha narāsabha;
uppajjiṃ tusite kāye, ekabhikkhāyidaṃ phalaṃ.
35. “Divasañceva rattiñca, āloko hoti me sadā;
samantā yojanasataṃ, obhāsena pharāmahaṃ.
36. “Pañcapaññāsakappamhi, cakkavattī ahosahaṃ;
cāturanto vijitāvī, jambumaṇḍassa [jambusaṇḍassa (pī.)] issaro.
37. “Tadā me nagaraṃ āsi, iddhaṃ phītaṃ sunimmitaṃ;
tiṃsayojanamāyāmaṃ, vitthārena ca vīsati.
38. “Sobhaṇaṃ nāma nagaraṃ, vissakammena māpitaṃ;
dasasaddāvivittaṃ taṃ, sammatāḷasamāhitaṃ.
39. “Na tamhi nagare atthi, vallikaṭṭhañca mattikā;
sabbasoṇṇamayaṃyeva, jotate niccakālikaṃ.
40. “Catupākāraparikkhittaṃ, tayo āsuṃ maṇimayā;
vemajjhe tālapantī ca, vissakammena māpitā.
41. “Dasasahassapokkharañño, padumuppalachāditā;
puṇḍarīkehi [puṇḍarīkādi (syā.)] sañchannā, nānāgandhasamīritā.
42. “Catunnavutito kappe, yaṃ ukkaṃ dhārayiṃ ahaṃ;
duggatiṃ nābhijānāmi, ukkadhārassidaṃ phalaṃ.
43. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
44. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
45. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo

abhāsitthāti;

ukkāsatikattherassāpadānaṃ tatiyaṃ;