9. Pānadhidāyakatthera-apadānaṃ

71. “Anomadassī bhagavā, lokajeṭṭho narāsabho;
divāvihārā nikkhamma, pathamāruhi [pītimāruyhi (syā.)] cakkhumā.
72. “Pānadhiṃ sukataṃ gayha, addhānaṃ paṭipajjahaṃ;
tatthaddasāsiṃ sambuddhaṃ, pattikaṃ cārudassanaṃ.
73. “Sakaṃ cittaṃ pasādetvā, nīharitvāna pānadhiṃ;
pādamūle ṭhapetvāna, idaṃ vacanamabraviṃ.
74. “‘Abhirūha mahāvīra, sugatinda vināyaka;
ito phalaṃ labhissāmi, so me attho samijjhatu’.
75. “Anomadassī bhagavā, lokajeṭṭho narāsabho;
pānadhiṃ abhirūhitvā, idaṃ vacanamabravi.
76. “‘Yo pānadhiṃ me adāsi, pasanno sehi pāṇibhi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato’.
77. “Buddhassa giramaññāya, sabbe devā samāgatā;
udaggacittā sumanā, vedajātā katañjalī.
78. “Pānadhīnaṃ padānena, sukhitoyaṃ bhavissati;
pañcapaññāsakkhattuñca, devarajjaṃ karissati.
79. “Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
80. “Aparimeyye ito kappe, okkākakulasambhavo;
gotamo nāma gottena [nāmena (sabbattha)], satthā loke bhavissati.
81. “Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo.
82. “Devaloke manusse vā, nibbattissati puññavā;
devayānapaṭibhāgaṃ, yānaṃ paṭilabhissati.
83. “Pāsādā sivikā vayhaṃ, hatthino samalaṅkatā;
rathā vājaññasaṃyuttā, sadā pātubhavanti me.
84. “Agārā nikkhamantopi, rathena nikkhamiṃ ahaṃ;
kesesu chijjamānesu, arahattamapāpuṇiṃ.
85. “Lābhā mayhaṃ suladdhaṃ me, vāṇijjaṃ suppayojitaṃ;
datvāna pānadhiṃ ekaṃ, pattomhi acalaṃ padaṃ.
86. “Aparimeyye ito kappe, yaṃ pānadhimadāsahaṃ;
duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.
87. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
88. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
89. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo

abhāsitthāti;

pānadhidāyakattherassāpadānaṃ navamaṃ;