10. Pulinacaṅkamiyatthera-apadānaṃ

90. “Migaluddo pure āsiṃ, araññe kānane ahaṃ;
vātamigaṃ gavesanto, caṅkamaṃ addasaṃ ahaṃ.
91. “Ucchaṅgena pulinaṃ [puḷinaṃ (sī. syā. pī. ka.)] gayha, caṅkame okiriṃ ahaṃ;
pasannacitto sumano, sugatassa sirīmato.
92. “Ekatiṃse ito kappe, pulinaṃ okiriṃ ahaṃ;
duggatiṃ nābhijānāmi, pulinassa idaṃ phalaṃ.
93. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
94. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
95. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā pulinacaṅkamiyo thero imā gāthāyo

abhāsitthāti;

pulinacaṅkamiyattherassāpadānaṃ dasamaṃ;

naḷamālivaggo aṭṭhacattālīsamo;

tassuddānaṃ–
naḷamālī maṇidado, ukkāsatikabījanī;
kummāso ca kusaṭṭho ca, giripunnāgiyopi ca.
Vallikāro pānadhido, atho pulinacaṅkamo;
gāthāyo pañcanavuti, gaṇitāyo vibhāvibhi.