49. Paṃsukūlavaggo

1. Paṃsukūlasaññakatthera-apadānaṃ

1. “Tisso nāmāsi bhagavā, sayambhū aggapuggalo;
paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino.
2. “Vinataṃ [sajjitaṃ (syā.), tiyantaṃ (pī.)] dhanumādāya, bhakkhatthāya cariṃ ahaṃ;
maṇḍalaggaṃ gahetvāna, kānanaṃ pāvisiṃ ahaṃ.
3. “Tatthaddasaṃ paṃsukūlaṃ, dumagge laggitaṃ tadā;
cāpaṃ tattheva nikkhippa, sire katvāna añjaliṃ.
4. “Pasannacitto sumano, vipulāya ca pītiyā;
buddhaseṭṭhaṃ saritvāna, paṃsukūlaṃ avandahaṃ.
5. “Dvenavute ito kappe, paṃsukūlamavandahaṃ;
duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.
6. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
7. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
8. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo

Abhāsitthāti.

Paṃsukūlasaññakattherassāpadānaṃ paṭhamaṃ.