2. Buddhasaññakatthera-apadānaṃ

9. “Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.
10. “Nadīsotapaṭibhāgā sissā āyanti me tadā;
tesāhaṃ mante [mantaṃ (syā. ka.)] vācemi, rattindivamatandito.
11. “Siddhattho nāma sambuddho, loke uppajji tāvade;
tamandhakāraṃ nāsetvā, ñāṇālokaṃ pavattayi.
12. “Mama aññataro sisso, sissānaṃ so kathesi me;
sutvāna te etamatthaṃ, ārocesuṃ mamaṃ tadā.
13. “Buddho loke samuppanno, sabbaññū lokanāyako;
tassānuvattati jano, lābho amhaṃ na vijjati [na hessati (sī. pī.)].
14. “Adhiccuppattikā buddhā, cakkhumanto mahāyasā;
yaṃnūnāhaṃ buddhaseṭṭhaṃ, passeyyaṃ lokanāyakaṃ.
15. “Ajinaṃ me gahetvāna, vākacīraṃ kamaṇḍaluṃ;
assamā abhinikkhamma, sisse āmantayiṃ ahaṃ.
16. “Odumbarikapupphaṃva, candamhi sasakaṃ yathā;
vāyasānaṃ yathā khīraṃ, dullabho lokanāyako [dullabhā lokanāyakā (sī.), dullabhaṃ lokanāyakaṃ (syā. pī. ka.)].
17. “Buddho lokamhi uppanno, manussattampi dullabhaṃ;
ubhosu vijjamānesu, savanañca sudullabhaṃ.
18. “Buddho loke samuppanno, cakkhuṃ lacchāma no bhavaṃ;
etha sabbe gamissāma, sammāsambuddhasantikaṃ.
19. “Kamaṇḍaludharā sabbe, kharājinanivāsino;
te jaṭā bhārabharitā, nikkhamuṃ vipinā tadā.
20. “Yugamattaṃ pekkhamānā, uttamatthaṃ gavesino;
āsattidosarahitā, asambhītāva kesarī.
21. “Appakiccā aloluppā, nipakā santavuttino;
uñchāya caramānā te, buddhaseṭṭhamupāgamuṃ.
22. “Diyaḍḍhayojane sese, byādhi me upapajjatha;
buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.
23. “Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
24. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
25. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
26. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo

abhāsitthāti;

buddhasaññakattherassāpadānaṃ dutiyaṃ;