3. Bhisadāyakatthera-apadānaṃ

27. “Ogayha yaṃ [ogayhāhaṃ (sī. syā. pī.)] pokkharaṇiṃ, nānākuñjarasevitaṃ;
uddharāmi bhisaṃ tattha, ghāsahetu [asanahetu (syā.)] ahaṃ tadā.
28. “Bhagavā tamhi samaye, padumuttarasavhayo;
rattambaradharo [rattakambaladharo (syā.)] buddho, gacchati anilañjase.
29. “Dhunanto paṃsukūlāni, saddamassosahaṃ tadā;
uddhaṃ nijjhāyamānohaṃ, addasaṃ lokanāyakaṃ.
30. “Tattheva ṭhitako santo, āyāciṃ lokanāyakaṃ;
madhuṃ bhisehi savati, khīraṃ sappiṃ muḷālibhi.
31. “Paṭiggaṇhātu me buddho, anukampāya cakkhumā;
tato kāruṇiko satthā, oruhitvā mahāyaso.
32. “Paṭiggaṇhi mamaṃ bhikkhaṃ, anukampāya cakkhumā;
paṭiggahetvā sambuddho, akā me anumodanaṃ.
33. “‘Sukhī hotu [hohi (sī. syā. pī. ka.)] mahāpuñña, gati tuyhaṃ samijjhatu;
iminā bhisadānena, labhassu vipulaṃ sukhaṃ’.
34. “Idaṃ vatvāna sambuddho, jalajuttamanāmako;
bhikkhamādāya sambuddho, ambarenāgamā jino.
35. “Tato bhisaṃ gahetvāna, āgacchiṃ mama assamaṃ;
bhisaṃ rukkhe lagetvāna [laggitvāna (syā. ka.)], mama dānamanussariṃ.
36. “Mahāvāto vuṭṭhahitvā, sañcālesi vanaṃ tadā;
ākāso abhinādittha, asaniyā phalantiyā.
37. “Tato me asanipāto, matthake nipatī tadā;
sohaṃ nisinnako santo, tattha kālaṅkato ahuṃ.
38. “Puññakammena saṃyutto, tusitaṃ upapajjahaṃ;
kaḷevaraṃ me patitaṃ, devaloke ramiṃ ahaṃ.
39. “Chaḷasītisahassāni, nāriyo samalaṅkatā;
sāyapātaṃ [sāyaṃ pātaṃ (syā. ka.)] upaṭṭhanti, bhisadānassidaṃ phalaṃ.
40. “Manussayonimāgantvā, sukhito homahaṃ sadā;
bhoge me ūnatā natthi, bhisadānassidaṃ phalaṃ.
41. “Anukampitako tena, devadevena tādinā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
42. “Satasahassito kappe, yaṃ bhisaṃ [bhikkhaṃ (sabbattha)] adadiṃ tadā;
duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.
43. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
44. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
45. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo

abhāsitthāti;

bhisadāyakattherassāpadānaṃ tatiyaṃ;