4. Ñāṇathavikatthera-apadānaṃ

46. “Dakkhiṇe himavantassa, sukato assamo mama;
uttamatthaṃ gavesanto, vasāmi vipine tadā.
47. “Lābhālābhena santuṭṭho, mūlena ca phalena ca;
anvesanto ācariyaṃ, vasāmi ekako ahaṃ.
48. “Sumedho nāma sambuddho, loke uppajji tāvade;
catusaccaṃ pakāseti, uddharanto mahājanaṃ.
49. “Nāhaṃ suṇomi sambuddhaṃ, napi me koci saṃsati [bhāsati (sī.), sāsati (syā. pī.)];
aṭṭhavasse atikkante, assosiṃ lokanāyakaṃ.
50. “Aggidāruṃ nīharitvā, sammajjitvāna assamaṃ;
khāribhāraṃ gahetvāna, nikkhamiṃ vipinā ahaṃ.
51. “Ekarattiṃ vasantohaṃ, gāmesu nigamesu ca;
anupubbena candavatiṃ, tadāhaṃ upasaṅkamiṃ.
52. “Bhagavā tamhi samaye, sumedho lokanāyako;
uddharanto bahū satte, deseti amataṃ padaṃ.
53. “Janakāyamatikkamma, vanditvā jinasāgaraṃ;
ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.
54. “‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;
parāyano [parāyaṇo (sī. pī.)] patiṭṭhā ca, dīpo ca dvipaduttamo.

Ekavīsatimaṃ bhāṇavāraṃ.

55. “‘Nepuñño dassane vīro, tāresi janataṃ tuvaṃ;
natthañño tārako loke, tavuttaritaro mune.
56. “‘Sakkā theve [have (sī. pī.) bhave (syā. ka.)] kusaggena, pametuṃ sāgaruttame [sāgaruttamo (sī. syā. pī.)];
natveva tava sabbaññu, ñāṇaṃ sakkā pametave.
57. “‘Tuladaṇḍe [tulamaṇḍale (sī. pī.)] ṭhapetvāna, mahiṃ [mahī (syā. pī.)] sakkā dharetave;
natveva tava paññāya, pamāṇamatthi cakkhuma.
58. “‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;
natveva tava sabbaññu, sīlaṃ sakkā pametave.
59. “‘Mahāsamudde udakaṃ, ākāso ca vasundharā;
parimeyyāni etāni, appameyyosi cakkhuma’.
60. “Chahi gāthāhi sabbaññuṃ, kittayitvā mahāyasaṃ;
añjaliṃ paggahetvāna, tuṇhī aṭṭhāsahaṃ tadā.
61. “Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
62. “‘Yo me ñāṇaṃ pakittesi, vippasannena cetasā;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
63. “‘Sattasattati kappāni, devaloke ramissati;
sahassakkhattuṃ devindo, devarajjaṃ karissati.
64. “‘Anekasatakkhattuñca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
65. “‘Devabhūto manusso vā, puññakammasamāhito;
anūnamanasaṅkappo, tikkhapañño bhavissati’.
66. “Tiṃsakappasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
67. “Agārā abhinikkhamma, pabbajissati kiñcano;
jātiyā sattavassena, arahattaṃ phusissati.
68. “Yato sarāmi attānaṃ, yato pattosmi sāsanaṃ;
etthantare na jānāmi, cetanaṃ amanoramaṃ.
69. “Saṃsaritvā bhave sabbe, sampattānubhaviṃ ahaṃ;
bhoge me ūnatā natthi, phalaṃ ñāṇassa thomane.
70. “Tiyaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
71. “Tiṃsakappasahassamhi yaṃ ñāṇamathaviṃ ahaṃ [mabhithomayiṃ (sī. pī.), mabhithomahaṃ (syā.)];
duggatiṃ nābhijānāmi, phalaṃ ñāṇassa thomane.
72. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
73. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
74. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ñāṇathaviko thero imā gāthāyo

abhāsitthāti;

ñāṇathavikattherassāpadānaṃ catutthaṃ;