5. Candanamāliyatthera-apadānaṃ

75. “Pañca kāmaguṇe hitvā, piyarūpe manorame;
asītikoṭiyo hitvā, pabbajiṃ anagāriyaṃ.
76. “Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;
vacīduccaritaṃ hitvā, nadīkūle vasāmahaṃ.
77. “Ekakaṃ maṃ viharantaṃ, buddhaseṭṭho upāgami;
nāhaṃ jānāmi buddhoti, akāsiṃ paṭisantharaṃ [paṭisandhāraṃ (ka.)].
78. “Karitvā paṭisanthāraṃ, nāmagottamapucchahaṃ;
‘devatānusi gandhabbo, adu sakko purindado.
79. “‘Ko vā tvaṃ kassa vā putto, mahābrahmā idhāgato;
virocesi disā sabbā, udayaṃ sūriyo yathā.
80. “‘Sahassārāni cakkāni, pāde dissanti mārisa;
ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ;
nāmagottaṃ pavedehi, saṃsayaṃ apanehi me’.
81. “‘Namhi devo na gandhabbo, namhi [nāpi (sī.)] sakko purindado;
brahmabhāvo ca me natthi, etesaṃ uttamo ahaṃ.
82. “‘Atīto visayaṃ tesaṃ, dālayiṃ kāmabandhanaṃ;
sabbe kilese jhāpetvā, patto sambodhimuttamaṃ’.
83. “Tassa vācaṃ suṇitvāhaṃ, idaṃ vacanamabraviṃ;
‘yadi buddhoti sabbaññū, nisīda tvaṃ mahāmune.
84. ‘Tamahaṃ pūjayissāmi, dukkhassantakaro tuvaṃ’;
“pattharitvā jinacammaṃ, adāsi satthuno ahaṃ.
85. “Nisīdi tattha bhagavā, sīhova girigabbhare;
khippaṃ pabbatamāruyha, ambassa phalamaggahiṃ.
86. “Sālakalyāṇikaṃ pupphaṃ, candanañca mahārahaṃ;
khippaṃ paggayha taṃ sabbaṃ, upetvā lokanāyakaṃ.
87. “Phalaṃ buddhassa datvāna, sālapupphamapūjayiṃ;
candanaṃ anulimpitvā, avandiṃ satthuno ahaṃ.
88. “Pasannacitto sumano, vipulāya ca pītiyā;
ajinamhi nisīditvā, sumedho lokanāyako.
89. “Mama kammaṃ pakittesi, hāsayanto mamaṃ tadā;
‘iminā phaladānena, gandhamālehi cūbhayaṃ.
90. “‘Pañcavīse kappasate, devaloke ramissati;
anūnamanasaṅkappo, vasavattī bhavissati.
91. “‘Chabbīsatikappasate, manussattaṃ gamissati;
bhavissati cakkavattī, cāturanto mahiddhiko.
92. “‘Vebhāraṃ nāma nagaraṃ, vissakammena māpitaṃ;
hessati sabbasovaṇṇaṃ, nānāratanabhūsitaṃ.
93. “‘Eteneva upāyena, saṃsarissati so bhave [yoniso (syā. pī.)];
sabbattha pūjito hutvā, devatte atha mānuse.
94. “‘Pacchime bhave sampatte, brahmabandhu bhavissati;
agārā abhinikkhamma, anagārī bhavissati;
abhiññāpāragū hutvā, nibbāyissatināsavo’.
95. “Idaṃ vatvāna sambuddho, sumedho lokanāyako;
mama nijjhāyamānassa, pakkāmi anilañjase.
96. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
97. “Tusitato cavitvāna, nibbattiṃ mātukucchiyaṃ;
bhoge me ūnatā natthi, yamhi gabbhe vasāmahaṃ.
98. “Mātukucchigate mayi, annapānañca bhojanaṃ;
mātuyā mama chandena, nibbattati yadicchakaṃ.
99. “Jātiyā pañcavassena, pabbajiṃ anagāriyaṃ;
oropitamhi kesamhi, arahattamapāpuṇiṃ.
100. “Pubbakammaṃ gavesanto, orena nāddasaṃ ahaṃ;
tiṃsakappasahassamhi, mama kammamanussariṃ.
101. “Namo te purisājañña, namo te purisuttama;
tava sāsanamāgamma, pattomhi acalaṃ padaṃ.
102. “Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
103. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
104. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
105. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo

abhāsitthāti;

candanamāliyattherassāpadānaṃ pañcamaṃ;