6. Dhātupūjakatthera-apadānaṃ

106. “Nibbute lokanāthamhi, siddhatthe lokanāyake;
mama ñātī samānetvā, dhātupūjaṃ akāsahaṃ.
107. “Catunnavutito kappe, yaṃ dhātumabhipūjayiṃ;
duggatiṃ nābhijānāmi, dhātupūjāyidaṃ phalaṃ.
108. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
109. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
110. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo

abhāsitthāti;

dhātupūjakattherassāpadānaṃ chaṭṭhaṃ;