7. Pulinuppādakatthera-apadānaṃ

111. “Pabbate himavantamhi, devalo nāma tāpaso;
tattha me caṅkamo āsi, amanussehi māpito.
112. “Jaṭābhārena [jaṭābhārassa (syā. ka.)] bharito, kamaṇḍaludharo sadā;
uttamatthaṃ gavesanto, vipinā nikkhamiṃ tadā.
113. “Cullāsītisahassāni, sissā mayhaṃ upaṭṭhahuṃ;
sakakammābhipasutā, vasanti vipine tadā.
114. “Assamā abhinikkhamma, akaṃ pulinacetiyaṃ;
nānāpupphaṃ samānetvā, taṃ cetiyamapūjayiṃ.
115. “Tattha cittaṃ pasādetvā, assamaṃ pavisāmahaṃ;
sabbe sissā samāgantvā, etamatthaṃ pucchiṃsu maṃ [etamatthamapucchu maṃ (sī.), etamattaṃ apucchiṃsu (syā. ka.)].
116. “‘Pulinena kato thūpo [kato thūpe (sī.)], yaṃ tvaṃ deva [devaṃ (sī. pī.)] massati;
mayampi ñātumicchāma, puṭṭho ācikkha no tuvaṃ’.
117. “‘Niddiṭṭhā nu [niddiṭṭhā no (sī. pī.), diṭṭhāno vo (syā.)] mantapade, cakkhumanto mahāyasā;
te kho ahaṃ namassāmi, buddhaseṭṭhe mahāyase’.
118. “‘Kīdisā te mahāvīrā, sabbaññū lokanāyakā;
kathaṃvaṇṇā kathaṃsīlā, kīdisā te mahāyasā’.
119. “‘Bāttiṃsalakkhaṇā buddhā, cattālīsadijāpi ca;
nettā gopakhumā tesaṃ, jiñjukā phalasannibhā.
120. “‘Gacchamānā ca te buddhā, yugamattañca pekkhare;
na tesaṃ jāṇu nadati, sandhisaddo na suyyati.
121. “‘Gacchamānā ca sugatā, uddharantāva gacchare;
paṭhamaṃ dakkhiṇaṃ pādaṃ, buddhānaṃ esa dhammatā.
122. “‘Asambhītā ca te buddhā, migarājāva kesarī;
nevukkaṃsenti attānaṃ, no ca vambhenti pāṇinaṃ.
123. “‘Mānāvamānato muttā, samā sabbesu pāṇisu;
anattukkaṃsakā buddhā, buddhānaṃ esa dhammatā.
124. “‘Uppajjantā ca sambuddhā, ālokaṃ dassayanti te;
chappakāraṃ pakampenti, kevalaṃ vasudhaṃ imaṃ.
125. “‘Passanti nirayañcete, nibbāti nirayo tadā;
pavassati mahāmegho, buddhānaṃ esa dhammatā.
126. “‘Īdisā te mahānāgā, atulā ca [te (syā. ka.)] mahāyasā;
vaṇṇato anatikkantā, appameyyā tathāgatā’.
127. “‘Anumodiṃsu me vākyaṃ, sabbe sissā sagāravā;
tathā ca paṭipajjiṃsu, yathāsatti yathābalaṃ’.
128. “Paṭipūjenti pulinaṃ, sakakammābhilāsino;
saddahantā mama vākyaṃ, buddhasakkatamānasā [buddhattagatamānasā (sī. syā. pī.)].
129. “Tadā cavitvā tusitā, devaputto mahāyaso;
uppajji mātukucchimhi, dasasahassi kampatha.
130. “Assamassāvidūramhi, caṅkamamhi ṭhito ahaṃ;
sabbe sissā samāgantvā, āgacchuṃ mama santike.
131. “Usabhova mahī nadati, migarājāva kūjati;
susumārova [suṃsumārova (sī. syā. pī.)] saḷati, kiṃ vipāko bhavissati.
132. “Yaṃ pakittemi sambuddhaṃ, sikatāthūpasantike;
so dāni bhagavā satthā, mātukucchimupāgami.
133. “Tesaṃ dhammakathaṃ vatvā, kittayitvā mahāmuniṃ;
uyyojetvā sake sisse, pallaṅkamābhujiṃ ahaṃ.
134. “Balañca vata me khīṇaṃ, byādhinā [byādhito (sī. syā. pī. ka.)] paramena taṃ;
buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato [kālakato (sī. pī.)] ahaṃ.
135. “Sabbe sissā samāgantvā, akaṃsu citakaṃ tadā;
kaḷevarañca me gayha, citakaṃ abhiropayuṃ.
136. “Citakaṃ parivāretvā, sīse katvāna añjaliṃ;
sokasallaparetā te, vikkandiṃsu samāgatā.
137. “Tesaṃ lālappamānānaṃ, agamaṃ citakaṃ tadā;
‘ahaṃ ācariyo tumhaṃ, mā socittha sumedhasā;
138. “‘sadatthe vāyameyyātha, rattindivamatanditā;
mā vo pamattā ahuttha [ahuvattha (sī.)], khaṇo vo paṭipādito’.
139. “Sake sissenusāsitvā, devalokaṃ punāgamiṃ;
aṭṭhārasa ca kappāni, devaloke ramāmahaṃ.
140. “Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ;
anekasatakkhattuñca, devarajjamakārayiṃ.
141. “Avasesesu kappesu, vokiṇṇo [vokiṇṇaṃ (sī. syā. ka.)] saṃsariṃ ahaṃ;
duggatiṃ nābhijānāmi, uppādassa idaṃ phalaṃ [pulinapūjāyidaṃ phalaṃ (sī.)].
142. “Yathā komudike māse, bahū pupphanti pādapā;
tathevāhampi samaye, pupphitomhi mahesinā.
143. “Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
144. “Satasahassito kappe, yaṃ buddhamabhikittayiṃ;
duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.
145. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
146. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
147. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā pulinuppādako thero imā gāthāyo

abhāsitthāti;

pulinuppādakattherassāpadānaṃ sattamaṃ;