8. Taraṇiyatthera-apadānaṃ

148. “Atthadassī tu bhagavā, sayambhū lokanāyako;
vinatā nadiyā tīraṃ [tīre (syā. pī. ka.)], upāgacchi tathāgato.
149. “Udakā abhinikkhamma, kacchapo vārigocaro;
buddhaṃ tāretukāmohaṃ, upesiṃ lokanāyakaṃ.
150. “‘Abhirūhatu maṃ buddho, atthadassī mahāmuni;
ahaṃ taṃ tārayissāmi, dukkhassantakaro tuvaṃ’.
151. “Mama saṅkappamaññāya, atthadassī mahāyaso;
abhirūhitvā me piṭṭhiṃ, aṭṭhāsi lokanāyako.
152. “Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;
sukhaṃ me tādisaṃ natthi, phuṭṭhe pādatale yathā.
153. “Uttaritvāna sambuddho, atthadassī mahāyaso;
nadītīramhi ṭhatvāna, imā gāthā abhāsatha.
154. “‘Yāvatā vattate cittaṃ, gaṅgāsotaṃ tarāmahaṃ;
ayañca kacchapo rājā, tāresi mama paññavā.
155. “‘Iminā buddhataraṇena, mettacittavatāya ca;
aṭṭhārase kappasate, devaloke ramissati.
156. “‘Devalokā idhāgantvā, sukkamūlena codito;
ekāsane nisīditvā, kaṅkhāsotaṃ tarissati.
157. “‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
sammādhāre pavacchante, phalaṃ toseti kassakaṃ [kassake (syā.)].
158. “‘Tathevidaṃ buddhakhettaṃ, sammāsambuddhadesitaṃ;
sammādhāre pavacchante, phalaṃ maṃ tosayissati’.
159. “Padhānapahitattomhi, upasanto nirūpadhi;
sabbāsave pariññāya, viharāmi anāsavo.
160. “Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
161. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
162. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
163. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo

abhāsitthāti;

taraṇiyattherassāpadānaṃ aṭṭhamaṃ;