9. Dhammaruciyatthera-apadānaṃ

164. “Yadā dīpaṅkaro buddho, sumedhaṃ byākarī jino;
‘aparimeyye ito kappe, ayaṃ buddho bhavissati.
165. “‘Imassa janikā mātā, māyā nāma bhavissati;
pitā suddhodano nāma, ayaṃ hessati gotamo.
166. “‘Padhānaṃ padahitvāna, katvā dukkarakārikaṃ;
assatthamūle sambuddho, bujjhissati mahāyaso.
167. “‘Upatisso kolito ca, aggā hessanti sāvakā;
ānando nāma nāmena [ānando nāmupaṭṭhāko (syā.)], upaṭṭhissatimaṃ jinaṃ.
168. “‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;
citto āḷavako ceva, aggā hessantupāsakā.
169. “‘Khujjuttarā nandamātā, aggā hessantupāsikā;
bodhi imassa vīrassa, assatthoti pavuccati’.
170. “Idaṃ sutvāna vacanaṃ, asamassa mahesino;
āmoditā naramarū, namassanti katañjalī.
171. “Tadāhaṃ māṇavo āsiṃ, megho nāma susikkhito;
sutvā byākaraṇaṃ seṭṭhaṃ, sumedhassa mahāmune.
172. “Saṃvisaṭṭho bhavitvāna, sumedhe karuṇāsaye [karuṇālaye (syā.)];
pabbajantañca taṃ vīraṃ, sahāva anupabbajiṃ.
173. “Saṃvuto pātimokkhasmiṃ, indriyesu ca pañcasu;
suddhājīvo sato vīro, jinasāsanakārako.
174. “Evaṃ viharamānohaṃ, pāpamittena kenaci;
niyojito anācāre, sumaggā paridhaṃsito.
175. “Vitakkavasiko hutvā, sāsanato apakkamiṃ;
pacchā tena kumittena, payutto mātughātanaṃ.
176. “Akariṃ ānantariyaṃ [akariṃ nantariyañca (syā. ka.)], ghātayiṃ duṭṭhamānaso;
tato cuto mahāvīciṃ, upapanno sudāruṇaṃ.
177. “Vinipātagato santo, saṃsariṃ dukkhito ciraṃ;
na puno addasaṃ vīraṃ, sumedhaṃ narapuṅgavaṃ.
178. “Asmiṃ kappe samuddamhi, maccho āsiṃ timiṅgalo;
disvāhaṃ sāgare nāvaṃ, gocaratthamupāgamiṃ.
179. “Disvā maṃ vāṇijā bhītā, buddhaseṭṭhamanussaruṃ;
gotamoti mahāghosaṃ, sutvā tehi udīritaṃ.
180. “Pubbasaññaṃ saritvāna, tato kālaṅkato ahaṃ;
sāvatthiyaṃ kule iddhe, jāto brāhmaṇajātiyaṃ.
181. “Āsiṃ dhammaruci nāma, sabbapāpajigucchako;
disvāhaṃ lokapajjotaṃ, jātiyā sattavassiko.
182. “Mahājetavanaṃ gantvā, pabbajiṃ anagāriyaṃ;
upemi buddhaṃ tikkhattuṃ, rattiyā divasassa ca.
183. “Tadā disvā muni āha, ciraṃ dhammarucīti maṃ;
tatohaṃ avacaṃ buddhaṃ, pubbakammapabhāvitaṃ.
184. “Suciraṃ satapuññalakkhaṇaṃ, patipubbena visuddhapaccayaṃ;
ahamajjasupekkhanaṃ vata, tava passāmi nirupamaṃ viggahaṃ [nirūpamaggahaṃ (sī.)].
185. “Suciraṃ vihatattamo mayā, sucirakkhena nadī visositā;
suciraṃ amalaṃ visodhitaṃ, nayanaṃ ñāṇamayaṃ mahāmune.
186. “Cirakālasamaṅgito [cirakālaṃ samāgato (pī.)] tayā, avinaṭṭho punarantaraṃ ciraṃ;
punarajjasamāgato tayā, na hi nassanti katāni gotama.
187. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
188. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
189. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā dhammaruciyo thero imā gāthāyo

abhāsitthāti;

dhammaruciyattherassāpadānaṃ navamaṃ;