10. Sālamaṇḍapiyatthera-apadānaṃ

190. “Ajjhogāhetvā sālavanaṃ, sukato assamo mama;
sālapupphehi sañchanno, vasāmi vipine tadā.
191. “Piyadassī ca bhagavā, sayambhū aggapuggalo;
vivekakāmo sambuddho, sālavanamupāgami.
192. “Assamā abhinikkhamma, pavanaṃ agamāsahaṃ;
mūlaphalaṃ gavesanto, āhiṇḍāmi vane tadā.
193. “Tatthaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;
sunisinnaṃ samāpannaṃ, virocantaṃ mahāvane.
194. “Catudaṇḍe ṭhapetvāna, buddhassa uparī ahaṃ;
maṇḍapaṃ sukataṃ katvā, sālapupphehi chādayiṃ.
195. “Sattāhaṃ dhārayitvāna, maṇḍapaṃ sālachāditaṃ;
tattha cittaṃ pasādetvā, buddhaseṭṭhamavandahaṃ.
196. “Bhagavā tamhi samaye, vuṭṭhahitvā samādhito;
yugamattaṃ pekkhamāno, nisīdi purisuttamo.
197. “Sāvako varuṇo nāma, piyadassissa satthuno;
vasīsatasahassehi, upagacchi vināyakaṃ.
198. “Piyadassī ca bhagavā, lokajeṭṭho narāsabho;
bhikkhusaṅghe nisīditvā, sitaṃ pātukarī jino.
199. “Anuruddho upaṭṭhāko, piyadassissa satthuno;
ekaṃsaṃ cīvaraṃ katvā, apucchittha mahāmuniṃ.
200. “‘Ko nu kho bhagavā hetu, sitakammassa satthuno;
kāraṇe vijjamānamhi, satthā pātukare sitaṃ’.
201. “‘Sattāhaṃ sālacchadanaṃ [pupphachadanaṃ (sī. syā. pī.)], yo me dhāresi māṇavo;
tassa kammaṃ saritvāna, sitaṃ pātukariṃ ahaṃ.
202. “‘Anokāsaṃ na passāmi, yattha [yaṃ taṃ (syā. pī. ka.)] puññaṃ vipaccati;
devaloke manusse vā, okāsova na sammati.
203. “‘Devaloke vasantassa, puññakammasamaṅgino;
yāvatā parisā tassa, sālacchannā bhavissati.
204. “‘Tattha dibbehi naccehi, gītehi vāditehi ca;
ramissati sadā santo, puññakammasamāhito.
205. “‘Yāvatā parisā tassa, gandhagandhī bhavissati;
sālassa pupphavasso ca, pavassissati tāvade.
206. “‘Tato cutoyaṃ manujo, mānusaṃ āgamissati;
idhāpi sālacchadanaṃ, sabbakālaṃ dharissati [dhariyati (sī. pī.)].
207. “‘Idha naccañca gītañca, sammatāḷasamāhitaṃ;
parivāressanti maṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
208. “‘Uggacchante ca sūriye, sālavassaṃ pavassati;
puññakammena saṃyuttaṃ, vassate sabbakālikaṃ.
209. “‘Aṭṭhārase kappasate, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
210. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo.
211. “‘Dhammaṃ abhisamentassa, sālacchannaṃ bhavissati;
citake jhāyamānassa, chadanaṃ tattha hessati’.
212. “Vipākaṃ kittayitvāna, piyadassī mahāmuni;
parisāya dhammaṃ desesi, tappento dhammavuṭṭhiyā.
213. “Tiṃsakappāni devesu, devarajjamakārayiṃ;
saṭṭhi ca sattakkhattuñca, cakkavattī ahosahaṃ.
214. “Devalokā idhāgantvā, labhāmi vipulaṃ sukhaṃ;
idhāpi sālacchadanaṃ, maṇḍapassa idaṃ phalaṃ.
215. “Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
idhāpi sālacchadanaṃ, hessati sabbakālikaṃ.
216. “Mahāmuniṃ tosayitvā, gotamaṃ sakyapuṅgavaṃ;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
217. “Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
218. Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
219. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
220. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo

abhāsitthāti;

sālamaṇḍapiyattherassāpadānaṃ dasamaṃ;

paṃsukūlavaggo ekūnapaññāsamo;

tassuddānaṃ–
paṃsukūlaṃ buddhasaññī, bhisado ñāṇakittako;
candanī dhātupūjī ca, pulinuppādakopi ca.
Taraṇo dhammaruciko, sālamaṇḍapiyo tathā;
satāni dve honti gāthā, ūnavīsatimeva ca.