50. Kiṅkaṇipupphavaggo

1. Tikiṅkaṇipupphiyatthera-apadānaṃ

1. “Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
addasaṃ virajaṃ buddhaṃ, vipassiṃ lokanāyakaṃ.
2. “Tīṇi kiṅkaṇipupphāni, paggayha abhiropayiṃ;
sambuddhamabhipūjetvā, gacchāmi dakkhiṇāmukho.
3. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
4. “Ekanavutito kappe, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
5. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
6. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
7. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tikiṅkaṇipupphiyo thero imā

Gāthāyo abhāsitthāti.

Tikiṅkaṇipupphiyattherassāpadānaṃ paṭhamaṃ.