2. Paṃsukūlapūjakatthera-apadānaṃ

8. “Himavantassāvidūre udaṅgaṇo nāma pabbato;
tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilambitaṃ.
9. “Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;
haṭṭho haṭṭhena cittena, paṃsukūlamapūjayiṃ.
10. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
11. “Ekanavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, pūjitvā arahaddhajaṃ.
12. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
13. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
14. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo

abhāsitthāti;

paṃsukūlapūjakattherassāpadānaṃ dutiyaṃ;