3. Koraṇḍapupphiyatthera-apadānaṃ

15. “Vanakammiko pure āsiṃ, pitumātumatenahaṃ [pitupetāmahenahaṃ (sī. syā. pī.)];
pasumārena jīvāmi, kusalaṃ me na vijjati.
16. “Mama āsayasāmantā, tisso lokagganāyako;
padāni tīṇi dassesi, anukampāya cakkhumā.
17. “Akkante ca pade disvā, tissanāmassa satthuno;
haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.
18. “Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;
sakosakaṃ gahetvāna, padaseṭṭhamapūjayiṃ [padaseṭṭhe apūjayiṃ (sī. pī.)].
19. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
20. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
koraṇḍakachavi homi, suppabhāso [sapabhāso (sī. syā. pī. ka.)] bhavāmahaṃ.
21. “Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.
22. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
23. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
24. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo

abhāsitthāti;

koraṇḍapupphiyattherassāpadānaṃ tatiyaṃ;