4. Kiṃsukapupphiyatthera-apadānaṃ

25. “Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;
buddhaseṭṭhaṃ saritvāna, ākāse abhipūjayiṃ.
26. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
27. “Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
28. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
29. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
30. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo

abhāsitthāti;

kiṃsukapupphiyattherassāpadānaṃ catutthaṃ;