5. Upaḍḍhadussadāyakatthera-apadānaṃ

31. “Padumuttarabhagavato sujāto nāma sāvako;
paṃsukūlaṃ gavesanto, saṅkāre carate [caratī (sī. ka.)] tadā.
32. “Nagare haṃsavatiyā, paresaṃ bhatako ahaṃ;
upaḍḍhadussaṃ datvāna, sirasā abhivādayiṃ.
33. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
34. “Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;
sattasattatikkhattuñca, cakkavattī ahosahaṃ.
35. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
upaḍḍhadussadānena, modāmi akutobhayo.
36. “Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;
khomadussehi chādeyyaṃ, aḍḍhadussassidaṃ phalaṃ.
37. “Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, aḍḍhadussassidaṃ phalaṃ.
38. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
39. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
40. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā

gāthāyo abhāsitthāti;

upaḍḍhadussadāyakattherassāpadānaṃ pañcamaṃ;