6. Ghatamaṇḍadāyakatthera-apadānaṃ

41. “Sucintitaṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;
upaviṭṭhaṃ mahāraññaṃ, vātābādhena pīḷitaṃ.
42. “Disvā cittaṃ pasādetvā, ghatamaṇḍamupānayiṃ;
katattā ācitattā [upacitattā (syā. ka.)] ca, gaṅgā bhāgīrathī ayaṃ.
43. “Mahāsamuddā cattāro, ghataṃ sampajjare mama;
ayañca pathavī ghorā, appamāṇā asaṅkhiyā.
44. “Mama saṅkappamaññāya, bhavate madhusakkarā [madhusakkharā (syā. ka.)];
cātuddīpā ime rukkhā, pādapā dharaṇīruhā.
45. “Mama saṅkappamaññāya, kapparukkhā bhavanti te;
paññāsakkhattuṃ devindo, devarajjamakārayiṃ.
46. “Ekapaññāsakkhattuñca, cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
47. “Catunnavutito [chanavute ito (sī.)] kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, ghatamaṇḍassidaṃ phalaṃ.
48. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
49. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
50. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo

abhāsitthāti;

ghatamaṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ;