8. Pulinathūpiyatthera-apadānaṃ

57. “Himavantassāvidūre yamako nāma pabbato;
assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
58. “Nārado nāma nāmena, jaṭilo uggatāpano;
catuddasasahassāni, sissā paricaranti maṃ.
59. “Paṭisallīnako santo, evaṃ cintesahaṃ tadā;
‘sabbo jano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.
60. “‘Na me ovādako atthi, vattā koci na vijjati;
anācariyupajjhāyo, vane vāsaṃ upemahaṃ.
61. “‘Upāsamāno yamahaṃ, garucittaṃ upaṭṭhahe;
so me ācariyo natthi, vanavāso niratthako.
62. “‘Āyāgaṃ me gavesissaṃ, garuṃ bhāvaniyaṃ tathā;
sāvassayo vasissāmi, na koci garahissati’.
63. “Uttānakūlā nadikā, supatitthā manoramā;
saṃsuddhapulinākiṇṇā, avidūre mamassamaṃ.
64. “Nadiṃ amarikaṃ nāma, upagantvānahaṃ tadā;
saṃvaḍḍhayitvā pulinaṃ, akaṃ pulinacetiyaṃ.
65. “Ye te ahesuṃ sambuddhā, bhavantakaraṇā munī;
tesaṃ etādiso thūpo, taṃ nimittaṃ karomahaṃ.
66. “Karitvā pulinaṃ [puḷine (sī. syā. pī.)] thūpaṃ, sovaṇṇaṃ māpayiṃ ahaṃ;
soṇṇakiṅkaṇipupphāni, sahasse tīṇi pūjayiṃ.
67. “Sāyapātaṃ namassāmi, vedajāto katañjalī;
sammukhā viya sambuddhaṃ, vandiṃ pulinacetiyaṃ.
68. “Yadā kilesā jāyanti, vitakkā gehanissitā;
sarāmi sukataṃ thūpaṃ, paccavekkhāmi tāvade.
69. “Upanissāya viharaṃ, satthavāhaṃ vināyakaṃ;
kilese saṃvaseyyāsi, na yuttaṃ tava mārisa.
70. “Saha āvajjite thūpe, gāravaṃ hoti me tadā;
kuvitakke vinodesiṃ, nāgo tuttaṭṭito yathā.
71. “Evaṃ viharamānaṃ maṃ, maccurājābhimaddatha;
tattha kālaṅkato santo, brahmalokamagacchahaṃ.
72. “Yāvatāyuṃ vasitvāna, tidive [tidase (sī. pī.)] upapajjahaṃ;
asītikkhattuṃ devindo, devarajjamakārayiṃ.
73. “Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
74. “Soṇṇakiṅkaṇipupphānaṃ [tesaṃ kiṅkaṇipupphānaṃ (sī.)], vipākaṃ anubhomahaṃ;
dhātīsatasahassāni, parivārenti maṃ [me (ka.)] bhave.
75. “Thūpassa pariciṇṇattā, rajojallaṃ na limpati;
gatte sedā na muccanti, suppabhāso bhavāmahaṃ.
76. “Aho me sukato thūpo, sudiṭṭhāmarikā nadī;
thūpaṃ katvāna pulinaṃ, pattomhi acalaṃ padaṃ.
77. “Kusalaṃ kattukāmena, jantunā sāragāhinā;
natthi khettaṃ akhettaṃ vā, paṭipattīva sādhakā [sārikā (pī.), sārakā (syā.), sāratā (ka.)].
78. “Yathāpi balavā poso, aṇṇavaṃ taritussahe;
parittaṃ kaṭṭhamādāya, pakkhandeyya mahāsaraṃ.
79. “Imāhaṃ kaṭṭhaṃ nissāya, tarissāmi mahodadhiṃ;
ussāhena vīriyena, tareyya udadhiṃ naro.
80. “Tatheva me kataṃ kammaṃ, parittaṃ thokakañca yaṃ;
taṃ kammaṃ upanissāya, saṃsāraṃ samatikkamiṃ.
81. “Pacchime bhave sampatte, sukkamūlena codito;
sāvatthiyaṃ pure jāto, mahāsāle su-aḍḍhake.
82. “Saddhā mātā pitā mayhaṃ, buddhassa saraṇaṃ gatā;
ubho diṭṭhapadā ete, anuvattanti sāsanaṃ.
83. “Bodhipapaṭikaṃ gayha, soṇṇathūpamakārayuṃ;
sāyapātaṃ [sāyaṃ pātaṃ (syā. ka.)] namassanti, sakyaputtassa sammukhā.
84. “Uposathamhi divase, soṇṇathūpaṃ vinīharuṃ;
buddhassa vaṇṇaṃ kittentā, tiyāmaṃ vītināmayuṃ.
85. “Saha disvānahaṃ [pasādetvānahaṃ (ka.)] thūpaṃ, sariṃ pulinacetiyaṃ;
ekāsane nisīditvā, arahattamapāpuṇiṃ.

Dvāvīsatimaṃ bhāṇavāraṃ.

86. “Gavesamāno taṃ vīraṃ, dhammasenāpatiddasaṃ;
agārā nikkhamitvāna, pabbajiṃ tassa santike.
87. “Jātiyā sattavassena, arahattamapāpuṇiṃ;
upasampādayī buddho, guṇamaññāya cakkhumā.
88. “Dārakeneva santena, kiriyaṃ niṭṭhitaṃ mayā;
kataṃ me karaṇīyajja, sakyaputtassa sāsane.
89. “Sabbaverabhayātīto, sabbasaṅgātigo [sabbasaṅkātito (ka.)] isi;
sāvako te mahāvīra, soṇṇathūpassidaṃ phalaṃ.
90. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
91. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
92. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā pulinathūpiyo thero imā gāthāyo

abhāsitthāti;

pulinathūpiyattherassāpadānaṃ aṭṭhamaṃ;