9. Naḷakuṭidāyakatthera-apadānaṃ

93. “Himavantassāvidūre hārito nāma pabbato;
sayambhū nārado nāma, rukkhamūle vasī tadā.
94. “Naḷāgāraṃ karitvāna, tiṇena chādayiṃ ahaṃ;
caṅkamaṃ sodhayitvāna, sayambhussa adāsahaṃ.
95. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
96. “Tattha me sukataṃ byamhaṃ, naḷakuṭikanimmitaṃ;
saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
97. “Catuddasesu kappesu, devaloke ramiṃ ahaṃ;
ekasattatikkhattuñca, devarajjamakārayiṃ.
98. “Catutiṃsatikkhattuñca, cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
99. “Dhammapāsādamāruyha, sabbākāravarūpamaṃ;
yadicchakāhaṃ vihare, sakyaputtassa sāsane.
100. “Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, naḷakuṭiyidaṃ phalaṃ.
101. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
102. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
103. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā naḷakuṭidāyako thero imā gāthāyo

abhāsitthāti;

naḷakuṭidāyakattherassāpadānaṃ navamaṃ;