10. Piyālaphaladāyakatthera-apadānaṃ

104. “Migaluddo pure āsiṃ, vipine vicaraṃ tadā;
addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
105. “Piyālaphalamādāya, buddhaseṭṭhassadāsahaṃ;
puññakkhettassa vīrassa, pasanno sehi pāṇibhi.
106. “Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
107. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
108. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
109. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā

gāthāyo abhāsitthāti;

piyālaphaladāyakattherassāpadānaṃ dasamaṃ;

kiṅkaṇipupphavaggo paññāsamo;

tassuddānaṃ–
kiṅkaṇī paṃsukūlañca, koraṇḍamatha kiṃsukaṃ;
upaḍḍhadussī ghatado, udakaṃ thūpakārako.
Naḷakārī ca navamo, piyālaphaladāyako;
satamekañca gāthānaṃ, navakañca taduttari.
Atha vagguddānaṃ–
Metteyyavaggo bhaddāli, sakiṃsammajjakopi ca;
ekavihārī vibhītakī, jagatī sālapupphiyo.
Naḷāgāraṃ paṃsukūlaṃ, kiṅkaṇipupphiyo tathā;
asīti dve ca gāthāyo, catuddasasatāni ca.

Metteyyavaggadasakaṃ.

Pañcamasatakaṃ samattaṃ.