51. Kaṇikāravaggo

1. Tikaṇikārapupphiyatthera-apadānaṃ

1. “Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo;
vivekakāmo sambuddho, himavantamupāgamiṃ.
2. “Ajjhogayha himavantaṃ, aggo kāruṇiko muni;
pallaṅkamābhujitvāna, nisīdi purisuttamo.
3. “Vijjādharo tadā āsiṃ, antalikkhacaro ahaṃ;
tisūlaṃ sukataṃ gayha, gacchāmi ambare tadā.
4. “Pabbatagge yathā aggi, puṇṇamāyeva candimā;
vane obhāsate buddho, sālarājāva phullito.
5. “Vanaggā nikkhamitvāna, buddharaṃsībhidhāvare;
naḷaggivaṇṇasaṅkāsā, disvā cittaṃ pasādayiṃ.
6. “Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;
tīṇi pupphāni ādāya, buddhaseṭṭhamapūjayiṃ.
7. “Buddhassa ānubhāvena, tīṇi pupphāni me tadā;
uddhaṃvaṇṭā adhopattā, chāyaṃ kubbanti satthuno.
8. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
9. “Tattha me sukataṃ byamhaṃ, kaṇikārīti ñāyati;
saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
10. “Sahassakaṇḍaṃ satabheṇḍu [satageṇḍu (syā.)], dhajāluharitāmayaṃ;
satasahassaniyyūhā, byamhe pātubhaviṃsu me.
11. “Soṇṇamayā maṇimayā, lohitaṅgamayāpi ca;
phalikāpi ca pallaṅkā, yenicchakā yadicchakā [yenicchayā yadicchakaṃ (syā.), yadicchakāyadicchakā (ka.)].
12. “Mahārahañca sayanaṃ, tūlikāvikatīyutaṃ;
uddhalomika-ekantaṃ, bimbohanasamāyutaṃ [bibbohanasamāyutaṃ… (syā. ka.)].
13. “Bhavanā nikkhamitvāna, caranto devacārikaṃ;
yadā icchāmi gamanaṃ, devasaṅghapurakkhato.
14. “Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;
samantā yojanasataṃ, kaṇikārehi chāditaṃ.
15. “Saṭṭhituriyasahassāni, sāyapātamupaṭṭhahuṃ;
parivārenti maṃ niccaṃ, rattindivamatanditā.
16. “Tattha naccehi gītehi, tāḷehi vāditehi ca;
ramāmi khiḍḍāratiyā, modāmi kāmakāmihaṃ.
17. “Tattha bhutvā pivitvā ca, modāmi tidase tadā;
nārīgaṇehi sahito, modāmi byamhamuttame.
18. “Satānaṃ pañcakkhattuñca, devarajjamakārayiṃ;
satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
19. “Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;
bhoge me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.
20. “Duve bhave saṃsarāmi, devatte atha mānuse;
aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.
21. “Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;
nīce kule na jāyāmi, buddhapūjāyidaṃ phalaṃ.
22. “Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;
labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
23. “Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo samalaṅkatā;
labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
24. “Koseyyakambaliyāni, khomakappāsikāni ca;
labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
25. “Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;
labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
26. “Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;
labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
27. “Sabbattha pūjito homi, yaso abbhuggato mama;
mahāpakkho sadā homi, abhejjapariso sadā;
ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.
28. “Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;
atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.
29. “Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;
vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.
30. “Devalokā cavitvāna, sukkamūlena codito;
sāvatthiyaṃ pure jāto, mahāsāle su-aḍḍhake.
31. “Pañca kāmaguṇe hitvā, pabbajiṃ anagāriyaṃ;
jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.
32. “Upasampādayī buddho, guṇamaññāya cakkhumā;
taruṇo pūjanīyohaṃ, buddhapūjāyidaṃ phalaṃ.
33. “Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;
abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.
34. “Paṭisambhidā anuppatto, iddhipādesu kovido;
dhammesu pāramippatto, buddhapūjāyidaṃ phalaṃ.
35. “Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
36. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
37. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
38. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā tikaṇikārapupphiyo thero imā

Gāthāyo abhāsitthāti.

Tikaṇikārapupphiyattherassāpadānaṃ paṭhamaṃ.