2. Ekapattadāyakatthera-apadānaṃ

39. “Nagare haṃsavatiyā, kumbhakāro ahosahaṃ;
addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.
40. “Sukataṃ mattikāpattaṃ, buddhaseṭṭhassadāsahaṃ;
pattaṃ datvā bhagavato, ujubhūtassa tādino.
41. “Bhave nibbattamānohaṃ, soṇṇathāle labhāmahaṃ;
rūpimaye ca sovaṇṇe, taṭṭike ca maṇīmaye.
42. “Pātiyo paribhuñjāmi, puññakammassidaṃ phalaṃ;
yasānañca dhanānañca [yasasāva janānañca (syā.)], aggabhūto [pattabhūto (sī. pī.)] ca homahaṃ.
43. “Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
sammādhāraṃ pavacchante, phalaṃ toseti kassakaṃ.
44. “Tathevidaṃ pattadānaṃ, buddhakhettamhi ropitaṃ;
pītidhāre pavassante, phalaṃ maṃ tosayissati.
45. “Yāvatā khettā vijjanti, saṅghāpi ca gaṇāpi ca;
buddhakhettasamo natthi, sukhado sabbapāṇinaṃ.
46. “Namo te purisājañña, namo te purisuttama;
ekapattaṃ daditvāna, pattomhi acalaṃ padaṃ.
47. “Ekanavutito kappe, yaṃ pattamadadiṃ tadā;
duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.
48. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
49. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
50. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo

abhāsitthāti;

ekapattadāyakattherassāpadānaṃ dutiyaṃ;