3. Kāsumāraphaliyatthera-apadānaṃ

51. “Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.
52. “Pasannacitto sumano, sire katvāna añjaliṃ;
kāsumārikamādāya, buddhaseṭṭhassadāsahaṃ.
53. “Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
54. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
55. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
56. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā kāsumāraphaliyo thero imā gāthāyo

abhāsitthāti;

kāsumāraphaliyattherassāpadānaṃ tatiyaṃ;