5. Pādaphaliyatthera-apadānaṃ

63. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
rathiyaṃ paṭipajjantaṃ, pādaphalaṃ [vāraphalaṃ (sī.), cāraphalaṃ (syā.), pāraphalaṃ (pī.)] adāsahaṃ.
64. “Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
65. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
66. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
67. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā pādaphaliyo thero imā gāthāyo

abhāsitthāti;

pādaphaliyattherassāpadānaṃ pañcamaṃ;