6. Mātuluṅgaphaladāyakatthera-apadānaṃ

68. “Kaṇikāraṃva jalitaṃ, puṇṇamāyeva candimaṃ;
jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.
69. “Mātuluṅgaphalaṃ gayha, adāsiṃ satthuno ahaṃ;
dakkhiṇeyyassa vīrassa [dhīrassa (sī.)], pasanno sehi pāṇibhi.
70. “Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
71. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
72. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
73. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā

gāthāyo abhāsitthāti;

mātuluṅgaphaladāyakattherassāpadānaṃ chaṭṭhaṃ;