7. Ajeliphaladāyakatthera-apadānaṃ

74. “Ajjuno [ajino (syā.)] nāma sambuddho, himavante vasī tadā;
caraṇena ca sampanno, samādhikusalo muni.
75. “Kumbhamattaṃ gahetvāna, ajeliṃ [añjaliṃ (syā.), ajelaṃ (pī.)] jīvajīvakaṃ;
chattapaṇṇaṃ gahetvāna, adāsiṃ satthuno ahaṃ.
76. “Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
77. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
78. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
79. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ajeliphaladāyako thero imā

gāthāyo abhāsitthāti;

ajeliphaladāyakattherassāpadānaṃ sattamaṃ;