“Yo ve kataññū katavedi dhīro;
kalyāṇamitto daḷhabhatti ca hotī”ti. (Jā. 2.17.78).
“Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī”ti (a. ni. 8.20; udā. 45; cūḷava. 385) ca.
Evaṃ bhattavāti bhagavā niruttinayena ekassa takārassa lopaṃ katvā itarassa gakāraṃ katvā.
“Guṇātisayayuttassa, yasmā lokahitesino;
sambhattā bahavo satthu, bhagavā tena vuccatī”ti.
Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi purimāsu jātīsu pāramiyo pūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayi. Tathā hissa somanassakumārakāle, hatthipālakumārakāle, ayogharapaṇḍitakāle, mūgapakkhapaṇḍitakāle, cūḷasutasomakāleti evamādīsu nekkhammapāramipūraṇavasena devarajjasadisāya rajjasiriyā pariccattattabhāvānaṃ parimāṇaṃ natthi. Carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catuddīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho. Tasmā ime siri-ādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā sineruyugandhara-uttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhitiyabhāvato. Tepi bhagavā vami taṃnivāsisattāvāsasamatikkamanatotappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavā.
“Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;
pahāsi lokacittañca, sugato bhagavā tato”.
Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma koṭṭhāsā. Te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena, atītādivasena ca anekavidhā. Te ca bhagavā sabbaṃ papañcaṃ, sabbaṃ yogaṃ, sabbaṃ ganthaṃ, sabbaṃ saṃyojanaṃ, samucchinditvā amatadhātuṃ samadhigacchanto vami uggiri anapekkho chaḍḍayi, na paccāgami. Tathā hesa sabbatthakameva pathaviṃ, āpaṃ, tejaṃ, vāyaṃ, cakkhuṃ, sotaṃ, ghānaṃ, jīvhaṃ, kāyaṃ, manaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe, dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ …pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ; cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ; rūpataṇhaṃ …pe… dhammataṇhaṃ; rūpavitakkaṃ…pe… dhammavitakkaṃ; rūpavicāraṃ…pe… dhammavicāranti-ādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri anapekkhapariccāgena chaḍḍayi. Vuttañhetaṃ–
“Yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāgamissatīti netaṃ ṭhānaṃ vijjatī”ti. (Dī. ni. 2.183)–

Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnappaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ–

“Dhammāpi vo, bhikkhave, pahātabbā pageva adhammā, kullūpamaṃ, vo bhikkhave, dhammaṃ desessāmi, nittharaṇatthāya no gahaṇatthāyā”ti-ādi. (Ma. ni. 1.240)–

Evampi bhāge vamīti bhagavā.

“Khandhāyatanadhātādi-dhammabhedā mahesinā;
kaṇhasukkā yato vantā, tatopi bhagavā mato”.
Tena vuttaṃ–
“Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;
bhage vami tathā bhāge, vamīti bhagavā jino”ti.
Tena bhagavatā. Arahatāti kilesehi ārakattā, anavasesānaṃ vā kilesārīnaṃ hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi kāraṇehi arahatā. Ayamettha saṅkhepo. Vitthāro pana visuddhimagge vuttanayena veditabbo.
Ettha ca bhagavatāti imināssa bhāgyavantatādīpanena kappānaṃ anekesu asaṅkhyeyyesu upacitapuññasambhārabhāvato satapuññalakkhaṇadharassa dvattiṃsamahāpurisalakkhaṇa-asīti-anubyañjana- byāmappabhāketumālādipaṭimaṇḍitā anaññasādhāraṇā rūpakāyasampattidīpitā hoti. Arahatāti imināssa anavasesakilesappahānadīpanena āsavakkhayapadaṭṭhānasabbaññutaññāṇādhigamaparidīpanato dasabalacatuvesārajjacha-asādhāraṇañāṇa-aṭṭhārasāveṇikabuddhadhammādi- acinteyyāparimeyyadhammakāyasampatti dīpitā hoti. Tadubhayenapi lokiyasarikkhakānaṃ bahumatabhāvo, gahaṭṭhapabbajitehi abhigamanīyatā, tathā abhigatānañca tesaṃ kāyikacetasikadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā, lokiyalokuttarehi guṇehi saṃyojanasamatthatā ca pakāsitā hoti.
Tathā bhagavatāti iminā caraṇadhammesu muddhabhūtadibbavihārādivihāravisesasamāyogaparidīpanena caraṇasampadā dīpitā hoti. Arahatāti iminā sabbavijjāsu sikhāppatta-āsavakkhayañāṇādhigamaparidīpanena vijjāsampadā dīpitā hoti. Purimena vā antarāyikaniyyānikadhammānaṃ aviparītavibhattabhāvadīpanena pacchimavesārajjadvayasamāyogo, pacchimena savāsananiravasesakilesappahānadīpanena purimavesārajjadvayasamāyogo vibhāvito hoti.
Tathā purimena tathāgatassa paṭiññāsaccavacīsaccañāṇasaccaparidīpanena, kāmaguṇalokiyādhipaccayasalābhasakkārādipariccāgaparidīpanena, anavasesakilesābhisaṅkhārapariccāgaparidīpanena, ca saccādhiṭṭhānacāgādhiṭṭhānapāripūri pakāsitā hoti; dutiyena sabbasaṅkhārūpasamasamadhigamaparidīpanena, sammāsambodhiparidīpanena ca, upasamādhiṭṭhānapaññādhiṭṭhānapāripūri pakāsitā hoti. Tathā hi bhagavato bodhisattabhūtassa lokuttaraguṇe katābhinīhārassa mahākaruṇāyogena yathāpaṭiññaṃ sabbapāramitānuṭṭhānena saccādhiṭṭhānaṃ, pāramitāpaṭipakkhapariccāgena cāgādhiṭṭhānaṃ, pāramitāguṇehi cittavūpasamena upasamādhiṭṭhānaṃ, pāramitāhi eva parahitūpāyakosallato paññādhiṭṭhānaṃ pāripūrigataṃ.
Tathā ‘yācakajanaṃ avisaṃvādetvā dassāmī’ti paṭijānanena paṭiññaṃ avisaṃvādetvā dānena ca saccādhiṭṭhānaṃ, deyyapariccāgato cāgādhiṭṭhānaṃ, deyyapaṭiggāhakadānadeyyaparikkhayesu lobhadosamohabhayavūpasamena upasamādhiṭṭhānaṃ, yathārahaṃ yathākālaṃ yathāvidhi ca dānena paññuttaratāya ca paññādhiṭṭhānaṃ pāripūrigataṃ. Iminā nayena sesapāramīsupi caturādhiṭṭhānapāripūri veditabbā. Sabbā hi pāramiyo saccappabhāvitā cāgābhibyañjitā upasamānubrūhitā paññāparisuddhāti evaṃ caturādhiṭṭhānasamudāgatassa tathāgatassa saccādhiṭṭhānaṃ saccādhiṭṭhānasamudāgamena sīlavisuddhi, cāgādhiṭṭhānasamudāgamena ājīvavisuddhi, upasamādhiṭṭhānasamudāgamena cittavisuddhi, paññādhiṭṭhānasamudāgamena diṭṭhivisuddhi. Tathā saccādhiṭṭhānasamudāgamenassa saṃvāsena sīlaṃ veditabbaṃ, cāgādhiṭṭhānasamudāgamena saṃvohārena soceyyaṃ veditabbaṃ, upasamādhiṭṭhānasamudāgamena āpadāsu thāmo veditabbo, paññādhiṭṭhānasamudāgamena sākacchāya paññā veditabbā.
Tathā saccādhiṭṭhānasamudāgamena aduṭṭho adhivāseti, cāgādhiṭṭhānasamudāgamena aluddho paṭisevati, upasamādhiṭṭhānasamudāgamena abhīto parivajjeti, paññādhiṭṭhānasamudāgamena amūḷho vinodeti. Tathā saccādhiṭṭhānasamudāgamena cassa nekkhammasukhappatti, cāgādhiṭṭhānasamudāgamena pavivekasukhappatti, upasamādhiṭṭhānasamudāgamena upasamasukhappatti, paññādhiṭṭhānasamudāgamena sambodhisukhappatti dīpitā hoti. Saccādhiṭṭhānasamudāgamena vā vivekajapītisukhappatti, cāgādhiṭṭhānasamudāgamena samādhijapītisukhappatti, upasamādhiṭṭhānasamudāgamena apītijakāyasukhappatti, paññādhiṭṭhānasamudāgamena satipārisuddhija-upekkhāsukhappatti. Tathā saccādhiṭṭhānasamudāgamena parivārasampattilakkhaṇapaccayasukhasamāyogo paridīpito hoti avisaṃvādanato, cāgādhiṭṭhānasamudāgamena santuṭṭhilakkhaṇasabhāvasukhasamāyogo alobhabhāvato, upasamādhiṭṭhānasamudāgamena katapuññatālakkhaṇahetusukhasamāyogo kilesehi anabhibhūtabhāvato, paññādhiṭṭhānasamudāgamena vimuttisampattilakkhaṇadukkhūpasamasukhasamāyogo paridīpito hoti, ñāṇasampattiyā nibbānādhigamanato.
Tathā saccādhiṭṭhānasamudāgamena ariyassa sīlakkhandhassa anubodhappaṭivedhasiddhi, cāgādhiṭṭhānasamudāgamena ariyassa samādhikkhandhassa, paññādhiṭṭhānasamudāgamena ariyassa paññākkhandhassa, upasamādhiṭṭhānasamudāgamena ariyassa vimuttikkhandhassa anubodhappaṭivedhasiddhi dīpitā hoti. Saccādhiṭṭhānaparipūraṇena ca tapasiddhi, cāgādhiṭṭhānaparipūraṇena sabbanissaggasiddhi, upasamādhiṭṭhānaparipūraṇena indriyasaṃvarasiddhi, paññādhiṭṭhānaparipūraṇena buddhisiddhi, tena ca nibbānasiddhi. Tathā saccādhiṭṭhānaparipūraṇena catu-ariyasaccābhisamayappaṭilābho, cāgādhiṭṭhānaparipūraṇena catu-ariyavaṃsappaṭilābho, 0.upasamādhiṭṭhānaparipūraṇena catu-ariyavihārappaṭilābho, paññādhiṭṭhānaparipūraṇena catu-ariyavohārappaṭilābho dīpito hoti.
Aparo nayo– bhagavatāti etena sattānaṃ lokiyalokuttarasampatti-abhikaṅkhādīpanena tathāgatassa mahākaruṇā pakāsitā hoti. Arahatāti etena pahānasampattidīpanena pahānapaññā pakāsitā hoti. Tattha paññāyassa dhammarajjapatti, karuṇāya dhammasaṃvibhāgo; paññāya saṃsāradukkhanibbidā, karuṇāya saṃsāradukkhasahanaṃ; paññāya paradukkhaparijānanaṃ, karuṇāya paradukkhappaṭikārārambho. Paññāya parinibbānābhimukhabhāvo karuṇāya tadadhigamo; paññāya sayaṃ taraṇaṃ, karuṇāya paresaṃ tāraṇaṃ; paññāya buddhabhāvasiddhi, karuṇāya buddhakiccasiddhi. Karuṇāya vā bodhisattabhūmiyaṃ saṃsārābhimukhabhāvo, paññāya tattha anabhirati. Tathā karuṇāya paresaṃ avihiṃsanaṃ, paññāya sayaṃ parehi abhāyanaṃ; karuṇāya paraṃ rakkhanto attānaṃ rakkhati, paññāya attānaṃ rakkhanto paraṃ rakkhati. Tathā karuṇāya aparantapo, paññāya anattantapo. Tena attahitāya paṭipannādīsu catutthapuggalabhāvo siddho hoti
Tathā karuṇāya lokanāthatā, paññāya attanāthatā; karuṇāya cassa ninnatābhāvo, paññāya unnatābhāvo. Tathā karuṇāya sabbasattesu janitānuggaho, paññānugatattā na ca na sabbattha virattacitto; paññāya sabbadhammesu virattacitto, karuṇānugatattā na ca na sabbasattānuggahāya pavatto. Yathā hi karuṇā tathāgatassa sinehasokavirahitā, evaṃ paññā ahaṃkāramamaṃkāravinimuttāti aññamaññaṃ visodhitā paramavisuddhāti daṭṭhabbā. Tattha paññākhettaṃ balāni, karuṇākhettaṃ vesārajjāni. Tesu balasamāyogena parehi na abhibhuyyati, vesārajjasamāyogena pare abhibhavati. Balehi satthusampadāsiddhi, vesārajjehi sāsanasampadāsiddhi. Tathā balehi buddharatanasiddhi, vesārajjehi dhammaratanasiddhīti ayamettha “bhagavatā arahatā”ti padadvayassa atthayojanāya mukhamattadassanaṃ.