Kasmā panettha “vuttañhetaṃ bhagavatā”ti vatvā puna “vuttan”ti vuttaṃ? Anussavapaṭikkhepena niyamadassanatthaṃ. Yathā hi kenaci parato sutvā vuttaṃ yadipi ca jānantena vuttaṃ, na teneva vuttaṃ parenapi vuttattā. Na ca taṃ tena vuttameva, apica kho sutampi, na evamidha. Bhagavatā hi parato asutvā sayambhuñāṇena attanā adhigatameva vuttanti imassa visesassa dassanatthaṃ dvikkhattuṃ “vuttan”ti vuttaṃ. Idaṃ vuttaṃ hoti– “vuttañhetaṃ bhagavatā” tañca kho bhagavatāva vuttaṃ, na aññena, vuttameva ca, na sutanti. Adhikavacanañhi aññamatthaṃ bodhetīti na punaruttidoso. Esa nayo ito paresupi.
Tathā pubbaracanābhāvadassanatthaṃ dvikkhattuṃ “vuttan”ti vuttaṃ. Bhagavā hi sammāsambuddhatāya ṭhānuppattikappaṭibhānena sampattaparisāya ajjhāsayānurūpaṃ dhammaṃ deseti, na tassa kāraṇā dānādīnaṃ viya pubbaracanākiccaṃ atthi. Tenetaṃ dasseti– “vuttañhetaṃ bhagavatā, tañca kho na pubbaracanāvasena takkapariyāhataṃ vīmaṃsānucaritaṃ, apica kho veneyyajjhāsayānurūpaṃ ṭhānaso vuttamevā”ti.
Appaṭivattiyavacanabhāvadassanatthaṃ vā dvikkhattuṃ “vuttan”ti vuttaṃ. Yañhi bhagavatā vuttaṃ, vuttameva taṃ, na kenaci paṭikkhipituṃ sakkā akkharasampattiyā atthasampattiyā ca. Vuttaṃ hetaṃ–
“Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ kenaci samaṇena vā brāhmaṇena vā”ti-ādi (saṃ. ni. 5.1081; mahāva. 17).
Aparampi vuttaṃ–
“Idha, bhikkhave, āgaccheyya samaṇo vā brāhmaṇo vā ‘na yidaṃ dukkhaṃ ariyasaccaṃ, yaṃ samaṇena gotamena paññattaṃ, ahamidaṃ dukkhaṃ ariyasaccaṃ ṭhapetvā aññaṃ dukkhaṃ ariyasaccaṃ paññāpessāmī’ti, netaṃ ṭhānaṃ vijjatī”ti-ādi.–

Tasmā appaṭivattiyavacanabhāvadassanatthampi dvikkhattuṃ “vuttan”ti vuttaṃ.

Atha vā sotūnaṃ atthanipphādakabhāvadassanatthaṃ dvikkhattuṃ “vuttan”ti vuttaṃ. Yañhi paresaṃ āsayādiṃ ajānantena asabbaññunā adese akāle vā vuttaṃ, taṃ saccampi samānaṃ sotūnaṃ atthanipphādane asamatthatāya avuttaṃ nāma siyā, pageva asaccaṃ. Bhagavatā pana sammāsambuddhabhāvato sammadeva paresaṃ āsayādiṃ desakālaṃ atthasiddhiñca jānantena vuttaṃ ekantena sotūnaṃ yathādhippetatthanipphādanato vuttameva, natthi tassa avuttatāpariyāyo. Tasmā sotūnaṃ atthanipphādakabhāvadassanatthampi dvikkhattuṃ “vuttan”ti vuttaṃ. Apica yathā na taṃ sutaṃ nāma, yaṃ na viññātatthaṃ yañca na tathattāya paṭipannaṃ, evaṃ na taṃ vuttaṃ nāma, yaṃ na sammā paṭiggahitaṃ. Bhagavato pana vacanaṃ catassopi parisā sammadeva paṭiggahetvā tathattāya paṭipajjanti. Tasmā sammadeva paṭiggahitabhāvadassanatthampi dvikkhattuṃ “vuttan”ti vuttaṃ.
Atha vā ariyehi aviruddhavacanabhāvadassanatthaṃ dvikkhattuṃ “vuttan”ti vuttaṃ. Yathā hi bhagavā kusalākusalasāvajjānavajjabhede dhamme pavattinivattiyo sammutiparamatthe ca avisaṃvādento vadati, evaṃ dhammasenāpatippabhutayo ariyāpi bhagavati dharamāne parinibbute ca tasseva desanaṃ anugantvā vadanti, na tattha nānāvādatā. Tasmā vuttamarahatā tato parabhāge arahatā ariyasaṅghenāpīti evaṃ ariyehi aviruddhavacanabhāvadassanatthampi evaṃ vuttaṃ.
Atha vā purimehi sammāsambuddhehi vuttanayabhāvadassanatthaṃ dvikkhattuṃ “vuttan”ti vuttaṃ. Satipi hi jātigottāyuppamāṇādivisese dasabalādiguṇehi viya dhammadesanāya buddhānaṃ viseso natthi, aññamaññaṃ attanā ca te pubbenāparaṃ aviruddhameva vadanti. Tasmā vuttañhetaṃ yathā buddhehi attanā ca pubbe, idānipi amhākaṃ bhagavatā tatheva vuttaṃ arahatāti evaṃ purimabuddhehi attanā ca suttantaresu vuttanayabhāvadassanatthampi dvikkhattuṃ “vuttan”ti vuttaṃ. Tena buddhānaṃ desanāya sabbattha avirodho dīpito hoti.
Atha vā “vuttan”ti yadetaṃ dutiyaṃ padaṃ, taṃ arahantavuttabhāvavacanaṃ daṭṭhabbaṃ. Idaṃ vuttaṃ hoti– vuttañhetaṃ bhagavatā arahatāpi vuttaṃ– “ekadhammaṃ, bhikkhave”ti-ādikaṃ idāni vuccamānaṃ vacananti. Atha vā “vuttan”ti yadetaṃ dutiyaṃ padaṃ, taṃ na vacanatthaṃ, atha kho vapanatthaṃ daṭṭhabbaṃ. Tenetaṃ dasseti– “vuttañhetaṃ bhagavatā, tañca kho na vuttamattaṃ, na kathitamattaṃ; atha kho veneyyānaṃ kusalamūlaṃ vapitan”ti attho. Atha vā yadetaṃ vuttanti dutiyaṃ padaṃ, taṃ vattanatthaṃ. Ayaṃ hissa attho– vuttañhetaṃ bhagavatā arahatā, tañca kho na vuttamattaṃ, apica tadatthajātaṃ vuttaṃ caritanti. Tena “yathā vādī bhagavā tathā kārī”ti dasseti. Atha vā vuttaṃ bhagavatā, vuttavacanaṃ arahatā vattuṃ yuttenāti attho.
Atha vā “vuttan”ti saṅkhepakathā-uddisanaṃ sandhāyāha, puna “vuttan”ti vitthārakathānidassanaṃ. Bhagavā hi saṅkhepato vitthārato ca dhammaṃ deseti. Atha vā bhagavato duruttavacanābhāvadassanatthaṃ “vuttañhetaṃ bhagavatā”ti vatvā puna “vuttan”ti vuttaṃ. Sabbadā ñāṇānugatavacīkammatāya hi bhagavato savāsanapahīnasabbadosassa akkhalitabyappathassa kadācipi duruttaṃ nāma natthi. Yathā keci loke satisammosena vā davā vā ravā vā kiñci vatvā atha paṭiladdhasaññā pubbe vuttaṃ avuttaṃ vā karonti paṭisaṅkharonti vā, na evaṃ bhagavā. Bhagavā pana niccakālaṃ samāhito. Asammosadhammo asammohadhammo ca sabbaññutaññāṇasamupabyūḷhāya paṭibhānapaṭisambhidāya upanītamatthaṃ aparimitakālaṃ sambhatapuññasambhārasamudāgatehi anaññasādhāraṇehi visadavisuddhehi karaṇavisesehi sotāyatanarasāyanabhūtaṃ suṇantānaṃ amatavassaṃ vassanto viya sotabbasāraṃ savanānuttariyaṃ catusaccaṃ pakāsento karavīkarutamañjunā sarena sabhāvaniruttiyā veneyyajjhāsayānurūpaṃ vacanaṃ vadati, natthi tattha vālaggamattampi avakkhalitaṃ, kuto pana duruttāvakāso. Tasmā “yaṃ bhagavatā vuttaṃ, taṃ vuttameva, na avuttaṃ duruttaṃ vā kadāci hotī”ti dassanatthaṃ– “vuttañhetaṃ bhagavatā”ti vatvā puna– “vuttamarahatā”ti vuttanti na ettha punaruttidosoti. Evamettha punaruttasaddassa sātthakatā veditabbā.
Iti me sutanti ettha itīti ayaṃ itisaddo hetuparisamāpanādipadatthavipariyāyapakāranidassanāvadhāraṇādi-anekatthappabhedo. Tathā hesa– “ruppatīti kho, bhikkhave, tasmā rūpanti vuccatī”ti-ādīsu (saṃ. ni. 3.79) hetu-atthe dissati. “Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā– kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā”ti-ādīsu (ma. ni. 1.30) parisamāpane. “Iti vā iti evarūpā visūkadassanā paṭivirato”ti-ādīsu (dī. ni. 1.10) ādi-atthe. “Māgaṇḍiyoti vā tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo”ti-ādīsu (mahāni. 75) padatthavipariyāye. “Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito; sa-upaddavo bālo, anupaddavo paṇḍito; sa-upasaggo bālo anupasaggo paṇḍito”ti-ādīsu (a. ni. 3.1) pakāre. “Sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti kho, kaccāna, ayaṃ dutiyo anto”ti-ādīsu (saṃ. ni. 2.15) nidassane “Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. Kiṃpaccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīyan”ti-ādīsu (dī. ni. 2.96) avadhāraṇe, sanniṭṭhāneti attho. Svāyamidha pakāranidassanāvadhāraṇesu daṭṭhabbo.
Tattha pakāratthena itisaddena etamatthaṃ dīpeti– nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi iti me sutaṃ, mayāpi ekena pakārena sutanti.
Ettha ca ekattanānatta-abyāpāra-evaṃdhammatāsaṅkhātā nandiyāvattatipukkhalasīhavikkīḷitadisālocana-aṅkusasaṅkhātā ca visayādibhedena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo, tā ca paññatti-anupaññatti-ādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissatādivasena, kusalādivasena, khandhādivasena, saṅgahādivasena, samayavimuttādivasena, ṭhapanādivasena, kusalamūlādivasena, tikapaṭṭhānādivasena ca nānappakārāti nānānayā. Tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ.
Āsayova ajjhāsayo, so ca sassatādibhedena apparajakkhatādibhedena ca anekavidho. Attajjhāsayādiko eva vā aneko ajjhāsayo anekajjhāsayo. So samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ.
Kusalādi-atthasampattiyā tabbibhāvanabyañjanasampattiyā saṅkāsanapakāsanavivaraṇavibhajana-uttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatattā atthabyañjanasampannaṃ.
Iddhi-ādesanānusāsanībhedena tesu ca ekekassa visayādibhedena vividhaṃ bahuvidhaṃ vā pāṭihāriyaṃ etassāti vividhapāṭihāriyaṃ. Tattha paṭipakkhaharaṇato rāgādikilesāpanayanato paṭihāriyanti atthe sati bhagavato paṭipakkhā rāgādayo na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati. Tasmā tattha pavattavohārena ca na sakkā idha pāṭihāriyanti vattuṃ. Yasmmā-ā pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tasmā tesaṃ haraṇato pāṭihāriyaṃ. Atha vā bhagavato sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhi-ādesanānusāsanīhi haritā apanītā honti. Paṭīti vā pacchāti attho. Tasmā samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ. Attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ. Iddhi-ādesanānusāsaniyo ca vigatūpakkilesena katakiccena sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasantāne upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti. Paṭihāriyameva pāṭihāriyaṃ, paṭihāriye vā iddhi-ādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ.
Yasmā pana tanti-atthadesanātabbohārābhisamayasaṅkhātā hetuhetuphalatadubhayapaññattipaṭivedhasaṅkhātā vā dhammatthadesanāpaṭivedhā gambhīrā, anupacitasambhārehi sasādīhi viya mahāsamuddo dukkhogāḷhā alabbhaneyyappatiṭṭhā ca. Tasmā tehi catūhi gambhīrabhāvehi yuttanti dhammatthadesanāpaṭivedhagambhīraṃ.
Eko eva bhagavato dhammadesanāghoso ekasmiṃ khaṇe pavattamāno nānābhāsānaṃ sattānaṃ attano attano bhāsāvasena apubbaṃ acarimaṃ gahaṇūpago hutvā atthādhigamāya hoti. Acinteyyo hi buddhānaṃ buddhānubhāvoti sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchatīti veditabbaṃ.