Nidassanatthena– “nāhaṃ sayambhū, na mayā idaṃ sacchikatan”ti attānaṃ parimocento– “iti me sutaṃ, mayāpi evaṃ sutan”ti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.
Avadhāraṇatthena– “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando”ti (a. ni. 1.219-223) evaṃ bhagavatā, “āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo”ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti– “iti me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā, daṭṭhabban”ti. Aññathāti bhagavato sammukhā sutākārato aññathā, na pana bhagavatā desitākārato. Acinteyyānubhāvā hi bhagavato desanā, sā na sabbākārena sakkā viññātunti vuttovāyamattho. Sutākārāvirujjhanameva hi dhāraṇabalaṃ. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā. Itarathā hi thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamatthoti vā āpajjeyyāti.
Me-saddo tīsu atthesu dissati. Tathā hissa– “gāthābhigītaṃ me abhojaneyyan”ti-ādīsu (saṃ. ni. 1.194; su. ni. 81) mayāti attho. “Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū”ti-ādīsu (saṃ. ni. 4.88; 5.381; a. ni. 4.257) mayhanti attho. “Dhammadāyādā me, bhikkhave, bhavathā”ti-ādīsu (ma. ni. 1.29) mamāti attho. Idha pana “mayā sutan”ti ca “mama sutan”ti ca atthadvaye yujjati.
Ettha ca yo paro na hoti, so attāti evaṃ vattabbe niyakajjhattasaṅkhāte sakasantāne vattanato tividhopi me-saddo yadipi ekasmiṃyeva atthe dissati, karaṇasampadānādivisesasaṅkhāto panassa vijjatevāyaṃ atthabhedoti āha– “me-saddo tīsu atthesu dissatī”ti.
Sutanti ayaṃ suta-saddo sa-upasaggo anupasaggo ca gamanavissutakilinnūpacitānuyogasotaviññeyyasotadvārānusāraviññātādi-anekatthappabhedo. Kiñcāpi hi kiriyāvisesako upasaggo, jotakabhāvato pana satipi tasmiṃ suta-saddo eva taṃ taṃ atthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre sa-upasaggopi udāharīyati.
Tattha “senāya pasuto”ti-ādīsu gacchantoti attho. “Sutadhammassa passato”ti-ādīsu (udā. 11) vissutadhammassāti attho. “Avassutā avassutassā”ti-ādīsu (pāci. 657) kilinnā kilinnassāti attho. “Tumhehi puññaṃ pasutaṃ anappakan”ti-ādīsu (khu. pā. 7.12) upacitanti attho. “Ye jhānappasutā dhīrā”ti-ādīsu (dha. pa. 181) jhānānuyuttāti attho. “Diṭṭhaṃ sutaṃ mutan”ti-ādīsu (ma. ni. 1.241) sotaviññeyyanti attho. “Sutadharo sutasannicayo”ti-ādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa “sotadvārānusārena upadhāritan”ti vā “upadhāraṇan”ti vā attho. Me-saddassa hi mayāti atthe sati “iti me sutaṃ, mayā sotadvārānusārena upadhāritan”ti attho. Mamāti atthe sati “iti mama sutaṃ sotadvārānusārena upadhāraṇan”ti attho.
Evametesu tīsu padesu yasmā sutasaddasannidhāne payuttena itisaddena savanakiriyājotakena bhavitabbaṃ. Tasmā itīti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sabbānipi vākyāni evakāratthasahitāniyeva avadhāraṇaphalattā. Tena sutanti assavanabhāvappaṭikkhepato anūnāviparītaggahaṇanidassanaṃ. Yathā hi sutaṃ sutamevāti vattabbataṃ arahati, taṃ sammā sutaṃ anūnaggahaṇaṃ aviparītaggahaṇañca hotīti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti, yasmā sutanti etassa asutaṃ na hotīti ayamattho, tasmā sutanti assavanabhāvappaṭikkhepato anūnāviparītaggahaṇanidassanaṃ. Idaṃ vuttaṃ hoti– iti me sutaṃ, na diṭṭhaṃ, na sayambhuñāṇena sacchikataṃ, na aññathā vā upaladdhaṃ, apica sutaṃva, tañca kho sammadevāti. Avadhāraṇatthe vā itisadde ayamatthayojanāti tadapekkhassa suta-saddassa niyamattho sambhavatīti assavanabhāvappaṭikkhepo, anūnāviparītaggahaṇanidassanatā ca veditabbā. Evaṃ savanahetusavanavisesavasena padattayassa atthayojanā katāti daṭṭhabbaṃ.
Tathā itīti sotadvārānusārena pavattāya viññāṇavīthiyā nānatthabyañjanaggahaṇato nānappakārena ārammaṇe pavattibhāvappakāsanaṃ ākārattho itisaddoti katvā. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ yathāvuttāya viññāṇavīthiyā pariyattidhammārammaṇattā. Ayañhettha saṅkhepo– nānappakārena ārammaṇe pavattāya viññāṇavīthiyā kāraṇabhūtāya mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo sutoti.
Tathā itīti nidassitabbappakāsanaṃ nidassanattho iti-saddoti katvā nidassetabbassa nidassitabbattābhāvābhāvato. Tasmā itisaddena sakalampi sutaṃ paccāmaṭṭhanti veditabbaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Suta-saddena hi labbhamānā savanakiriyā savanaviññāṇappabandhappaṭibaddhā, tattha ca puggalavohāro. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhati. Tassāyaṃ saṅkhepattho– yaṃ suttaṃ niddisissāmi, taṃ mayā iti sutanti.
Tathā itīti yassa cittasantānassa nānārammaṇappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso ākārattho itisaddoti katvā. Itīti hi ayaṃ ākārapaññatti dhammānaṃ taṃ taṃ pavatti-ākāraṃ upādāya paññāpetabbasabhāvattā. Meti kattuniddeso. Sutanti visayaniddeso. Sotabbo hi dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānaṃ hoti. Ettāvatā nānappakārappavattena cittasantānena taṃsamaṅgino kattu visaye gahaṇasanniṭṭhānaṃ dassitaṃ hoti.
Atha vā itīti puggalakiccaniddeso. Sutānañhi dhammānaṃ gahitākārassa nidassanassa avadhāraṇassa vā pakāsanabhāvena itisaddena tadākārādidhāraṇassa puggalavohārūpādānadhammabyāpārabhāvato puggalakiccaṃ nāma niddiṭṭhaṃ hotīti. Sutanti viññāṇakiccaniddeso. Puggalavādinopi hi savanakiriyā viññāṇanirapekkhā na hotīti. Meti ubhayakiccayuttapuggalaniddeso Meti hi saddappavatti ekanteneva sattavisesavisayā, viññāṇakiccañca tattheva samodahitabbanti. Ayaṃ panettha saṅkhepo– mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhassavanakiccavohārena sutanti.
Tathā itīti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Sabbassa hi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādīsu chasveva paññattīsu avarodho, tasmā yo māyāmarīci-ādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti. So rūpasaddādiko ruppanānubhavanādiko ca paramatthasabhāvo saccikaṭṭhaparamatthavasena vijjati. Yo pana itīti ca meti ca vuccamāno ākārādi-aparamatthasabhāvo saccikaṭṭhaparamatthavasena anupalabbhamāno avijjamānapaññatti nāma, kimettha taṃ paramatthato atthi, yaṃ itīti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yañhi taṃ sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.
Tathā itīti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādīnaṃ paccāmasanavasena. Meti sasantatipariyāpanne khandhe karaṇādivisesavisiṭṭhe upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro dutiyaṃ, tatiyanti ādiko viya paṭhamādiṃ nissāya “yaṃ na diṭṭhamutaviññātanirapekkhaṃ, taṃ sutan”ti viññeyyattā diṭṭhādīni upanidhāya vattabbo hoti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.
Ettha ca itīti vacanena asammohaṃ dīpeti. Paṭividdhā hi atthassa pakāravisesā itīti idha āyasmatā ānandena paccāmaṭṭhā, tenassa asammoho dīpito. Na hi sammūḷho nānappakārappaṭivedhasamattho hoti, lobhappahānādivasena nānappakārā duppaṭividdhā ca suttatthā niddisīyanti Sutanti vacanena asammosaṃ dīpeti sutākārassa yāthāvato dassiyamānattā yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantare mayā sutanti paṭijānāti. Iccassa asammohena sammohābhāvena paññāya eva vā savanakālasambhūtāya taduttarikālapaññāsiddhi, tathā asammosena satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā. Byañjanānañhi paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtā hoti paññāya pubbaṅgamāti katvā. Satipubbaṅgamāya paññāya atthappaṭivedhasamatthatā. Atthassa hi paṭivijjhitabbo ākāro gambhīroti paññāya byāpāro adhiko, sati tattha guṇībhūtā hoti satiyā pubbaṅgamāti katvā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthatāya dhammabhaṇḍāgārikattasiddhi.
Aparo nayo– itīti vacanena yonisomanasikāraṃ dīpeti. Tena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ upari vakkhamānānaṃ nānappakārappaṭivedhajotakānaṃ aviparītasaddhammavisayattā. Na hi ayoniso manasikaroto nānappakārappaṭivedho sambhavati. Sutanti vacanena avikkhepaṃ dīpeti, nidānapucchāvasena pakaraṇappattassa vakkhamānassa suttassa savanaṃ na samādhānamantarena sambhavati vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi “na mayā sutaṃ, puna bhaṇathā”ti vadati. Yonisomanasikārena cettha attasammāpaṇidhiṃ pubbekatapuññatañca sādheti, sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti, assutavato sappurisūpanissayarahitassa ca tadabhāvato. Na hi vikkhittacitto saddhammaṃ sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthi.
Aparo nayo– “yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso”ti vuttaṃ. Yasmā ca so bhagavato vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampati-ogāhanena niravasesaparahitapāripūrikāraṇabhūto evaṃbhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā itīti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpe dese vasato sappurisūpanissayarahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, sammā paṇihitatto pubbe ca katapuñño visuddhāsayo hoti, tadavisuddhihetūnaṃ kilesānaṃ dūrībhāvato. Tathā hi vuttaṃ– “sammā paṇihitaṃ cittaṃ, seyyaso naṃ tato kare”ti (dha. pa. 43) “katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo”ti (dī. ni. 2.207) ca. Purimacakkadvayasiddhiyā payogasuddhi. Patirūpadesavāsena hi sappurisūpanissayena ca sādhūnaṃ diṭṭhānugati-āpajjanenapi visuddhappayogo hoti. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, pubbe eva taṇhādiṭṭhisaṃkilesānaṃ visodhitattā payogasuddhiyā āgamabyattisiddhi. Suparisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hoti. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggamanaṃ viya sūriyassa udayato, yonisomanasikāro viya ca kusaladhammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento iti me sutanti-ādimāha.