Aparo nayo– itīti iminā pubbe vuttanayena nānappakārappaṭivedhadīpakena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā itisaddasannidhānato vakkhamānāpekkhāya vā sotabbabhedappaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ dīpeti. Itīti ca idaṃ vuttanayeneva yonisomanasikāradīpakaṃ vacanaṃ bhāsamāno “ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā”ti dīpeti. Pariyattidhammā hi “idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo”ti-ādinā nayena manasā anupekkhitā anussavākāraparivitakkasahitāya dhammanijjhānakkhantibhūtāya ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme “iti rūpaṃ, ettakaṃ rūpan”ti-ādinā nayena suṭṭhu vavatthapetvā paṭividdhā attano paresañca hitasukhāvahā hontīti. Suttanti idaṃ savanayogaparidīpakavacanaṃ bhāsamāno “bahū mayā dhammā sutā dhātā vacasā paricitā”ti dīpeti. Sotāvadhānappaṭibaddhā hi pariyattidhammassa savanadhāraṇaparicayā. Tadubhayenapi dhammassa svākkhātabhāvena atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabbo.
Iti me sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammavinayaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. “Kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacanan”ti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.
Apica iti me sutanti attanā uppāditabhāvaṃ appaṭijānanto purimassavanaṃ vivaranto sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa. Na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbāti sabbadevamanussānaṃ imasmiṃ dhammavinaye assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati–
“Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;
iti me sutamiccevaṃ, vadaṃ gotamasāvako”ti.
Etthāha– “kasmā panettha yathā aññesu suttesu ‘evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā’ti-ādinā kāladese apadisitvāva nidānaṃ bhāsitaṃ, evaṃ na bhāsitan”ti? Apare tāva āhu– na pana therena bhāsitattā. Idañhi nidānaṃ na āyasmatā ānandena paṭhamaṃ bhāsitaṃ khujjuttarāya pana bhagavatā upāsikāsu bahussutabhāvena etadagge ṭhapitāya sekkhappaṭisambhidāppattāya ariyasāvikāya sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ paṭhamaṃ bhāsitaṃ.
Tatrāyaṃ anupubbīkathā– ito kira kappasatasahassamatthake padumuttaro nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko haṃsavatiyaṃ viharati. Athekadivasaṃ haṃsavatiyaṃ ekā kuladhītā satthu dhammadesanaṃ sotuṃ gacchantīhi upāsikāhi saddhiṃ ārāmaṃ gatā. Satthāraṃ ekaṃ upāsikaṃ bahussutānaṃ etadagge ṭhapentaṃ disvā adhikāraṃ katvā taṃ ṭhānantaraṃ patthesi. Satthāpi naṃ byākāsi “anāgate gotamassa nāma sammāsambuddhassa sāvikānaṃ upāsikānaṃ bahussutānaṃ aggā bhavissatī”ti. Tassā yāvajīvaṃ kusalaṃ katvā devaloke nibbattitvā puna manussesūti evaṃ devamanussesu saṃsarantiyā kappasatasahassaṃ atikkantaṃ. Atha imasmiṃ bhaddakappe amhākaṃ bhagavato kāle sā devalokato cavitvā ghosakaseṭṭhissa gehe dāsiyā kucchismiṃ paṭisandhiṃ gaṇhi, uttarātissā nāmaṃ akaṃsu. Sā jātakāle khujjā ahosīti khujjuttarātveva paññāyittha. Sā aparabhāge ghosakaseṭṭhinā rañño utenassa sāmāvatiyā dinnakāle tassā paricārikabhāvena dinnā rañño utenassa antepure vasati.
Tena ca samayena kosambiyaṃ ghosakaseṭṭhikukkuṭaseṭṭhipāvārikaseṭṭhino bhagavantaṃ uddissa tayo vihāre kāretvā janapadacārikaṃ carante tathāgate kosambinagaraṃ sampatte buddhappamukhassa bhikkhusaṅghassa vihāre niyyādetvā mahādānāni pavattesuṃ, māsamattaṃ atikkami. Atha nesaṃ etadahosi– “buddhā nāma sabbalokānukampakā, aññesampi okāsaṃ dassāmā”ti kosambinagaravāsinopi janassa okāsaṃ akaṃsu. Tato paṭṭhāya nāgarā vīthisabhāgena gaṇasabhāgena mahādānaṃ denti. Athekadivasaṃ satthā bhikkhusaṅghaparivuto mālākārajeṭṭhakassa gehe nisīdi. Tasmiṃ khaṇe khujjuttarā sāmāvatiyā pupphāni gahetuṃ aṭṭha kahāpaṇe ādāya taṃ gehaṃ agamāsi. Mālākārajeṭṭhako taṃ disvā “amma uttare, ajja tuyhaṃ pupphāni dātuṃ khaṇo natthi, ahaṃ buddhappamukhaṃ bhikkhusaṅghaṃ parivisāmi, tvampi parivesanāya sahāyikā hohi, evaṃ ito paresaṃ veyyāvaccakaraṇato muccissasī”ti āha. Tato khujjuttarā buddhānaṃ bhattagge veyyāvaccaṃ akāsi. Sā satthārā upanisinnakathāvasena kathitaṃ sabbameva dhammaṃ uggaṇhi, anumodanaṃ pana sutvā sotāpattiphale patiṭṭhāsi.
Sā aññesu divasesu cattārova kahāpaṇe datvā pupphāni gahetvā gacchati, tasmiṃ pana divase diṭṭhasaccabhāvena parasantake cittaṃ anuppādetvā aṭṭhapi kahāpaṇe datvā pacchiṃ pūretvā pupphāni gahetvā sāmāvatiyā santikaṃ agamāsi. Atha naṃ sā pucchi “amma uttare, tvaṃ aññesu divasesu na bahūni pupphāni āharasi, ajja pana bahukāni, kiṃ no rājā uttaritaraṃ pasanno”ti? Sā musā vattuṃ abhabbatāya atīte attanā kataṃ anigūhitvā sabbaṃ kathesi. Atha “kasmā ajja bahūni āharasī”ti ca vuttā “ajjāhaṃ sammāsambuddhassa dhammaṃ sutvā amataṃ sacchākāsiṃ, tasmā tumhe na vañcemī”ti āha. Taṃ sutvā “are duṭṭhadāsi, ettakaṃ kālaṃ tayā gahite kahāpaṇe dehī”ti atajjetvā pubbahetunā codiyamānā “amma, tayā pītaṃ amataṃ, amhepi pāyehī”ti vatvā “tena hi maṃ nhāpehī”ti vutte soḷasahi gandhodakaghaṭehi nhāpetvā dve maṭṭhasāṭake dāpesi. Sā ekaṃ nivāsetvā ekaṃ pārupitvā āsanaṃ paññāpetvā āsane nisīditvā vicitrabījaniṃ ādāya nīcāsanesu nisinnāni pañca mātugāmasatāni āmantetvā sekhappaṭisambhidāsu ṭhatvā satthārā desitaniyāmeneva tāsaṃ dhammaṃ desesi. Desanāvasāne tā sabbā sotāpattiphale patiṭṭhahiṃsu. Tā sabbāpi khujjuttaraṃ vanditvā “amma, ajja paṭṭhāya tvaṃ kiliṭṭhakammaṃ mā kari, amhākaṃ mātuṭṭhāne ācariyaṭṭhāne ca patiṭṭhāhī”ti garuṭṭhāne ṭhapayiṃsu.
Kasmā panesā dāsī hutvā nibbattāti? Sā kira kassapasammāsambuddhakāle bārāṇasiyaṃ seṭṭhidhītā hutvā nibbattā. Ekāya khīṇāsavattheriyā upaṭṭhākakulaṃ gatāya “etaṃ me ayye, pasādhanapeḷikaṃ dethā”ti veyyāvaccaṃ kāresi. Therīpi “adentiyā mayi āghātaṃ uppādetvā niraye nibbattissati, dentiyā paresaṃ dāsī hutvā nibbattissati, nirayasantāpato dāsibhāvo seyyo”ti anuddayaṃ paṭicca tassā vacanaṃ akāsi. Sā tena kammena pañca jātisatāni paresaṃ dāsīyeva hutvā nibbatti.
Kasmā pana khujjā ahosi? Anuppanne kira buddhe ayaṃ bārāṇasirañño gehe vasantī ekaṃ rājakulūpakaṃ paccekabuddhaṃ thokaṃ khujjadhātukaṃ disvā attanā sahavāsīnaṃ mātugāmānaṃ purato parihāsaṃ karontī yathāvajjaṃ keḷivasena khujjākāraṃ dassesi, tasmā khujjā hutvā nibbatti.
Kiṃ pana katvā paññavantī jātāti? Anuppanne kira buddhe ayaṃ bārāṇasirañño gehe vasantī aṭṭha paccekabuddhe rājagehato uṇhapāyāsassa pūrite patte parivattitvā parivattitvā gaṇhante disvā attano santakāni aṭṭha dantavalayāni “idha ṭhapetvā gaṇhathā”ti adāsi. Te tathā katvā olokesuṃ. “Tumhākaññeva tāni pariccattāni, gahetvā gacchathā”ti āha. Te nandamūlakapabbhāraṃ agamaṃsu. Ajjāpi tāni valayāni arogāneva. Sā tassa nissandena paññavantī jātā.
Atha naṃ sāmāvatippamukhāni pañca itthisatāni “amma, tvaṃ divase divase satthu santikaṃ gantvā bhagavatā desitaṃ dhammaṃ sutvā amhākaṃ desehī”ti vadiṃsu. Sā tathā karontī aparabhāge tipiṭakadharā jātā. Tasmā naṃ satthā– “etadaggaṃ, bhikkhave, mama sāvikānaṃ bahussutānaṃ upāsikānaṃ yadidaṃ khujjuttarā”ti etadagge ṭhapesi. Iti upāsikāsu bahussutabhāvena satthārā etadagge ṭhapitā paṭisambhidāppattā khujjuttarā ariyasāvikā satthari kosambiyaṃ viharante kālena kālaṃ satthu santikaṃ gantvā dhammaṃ sutvā antepuraṃ gantvā sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ ariyasāvikānaṃ satthārā desitaniyāmena yathāsutaṃ dhammaṃ kathentī attānaṃ parimocetvā satthu santike sutabhāvaṃ pakāsentī “vuttañhetaṃ bhagavatā vuttamarahatāti me sutan”ti nidānaṃ āropesi.
Yasmā pana tasmiṃyeva nagare bhagavato sammukhā sutvā tadaheva tāya tāsaṃ bhāsitaṃ, tasmā “ekaṃ samayaṃ bhagavā kosambiyaṃ viharatī”ti kāladesaṃ apadisituṃ payojanasambhavova natthi supākaṭabhāvato. Bhikkhuniyo cassā santike imāni suttāni gaṇhiṃsu. Evaṃ paramparāya bhikkhūsupi tāya āropitaṃ nidānaṃ pākaṭaṃ ahosi. Atha āyasmā ānando tathāgatassa parinibbānato aparabhāge sattapaṇṇiguhāyaṃ ajātasattunā kārāpite saddhammamaṇḍape mahākassapappamukhassa vasīgaṇassa majjhe nisīditvā dhammaṃ saṅgāyanto imesaṃ suttānaṃ nidānassa dveḷhakaṃ pariharanto tāya āropitaniyāmeneva nidānaṃ āropesīti.
Keci panettha bahuppakāre papañcenti. Kiṃ tehi? Apica nānānayehi saṅgītikārā dhammavinayaṃ saṅgāyiṃsu. Anubuddhā hi dhammasaṅgāhakamahātherā, te sammadeva dhammavinayassa saṅgāyanākāraṃ jānantā katthaci “evaṃ me sutan”ti-ādinā, katthaci “tena samayenā”ti-ādinā, katthaci gāthābandhavasena nidānaṃ ṭhapentā, katthaci sabbena sabbaṃ nidānaṃ aṭṭhapentā vaggasaṅgahādivasena dhammavinayaṃ saṅgāyiṃsu. Tattha idha vuttañhetanti-ādinā nidānaṃ ṭhapetvā saṅgāyiṃsu, kiñci suttageyyādivasena navaṅgamidaṃ buddhavacanaṃ. Yathā cetaṃ, evaṃ sabbesampi sammāsambuddhānaṃ. Vuttañhetaṃ “appakañca nesaṃ ahosi suttaṃ geyyan”ti-ādi. Tattha itivuttakaṅgassa aññaṃ kiñci na paññāyati tabbhāvanimittaṃ ṭhapetvā “vuttañhetaṃ…pe… me sutan”ti idaṃ vacanaṃ. Tenāhu aṭṭhakathācariyā “vuttañhetaṃ bhagavatāti ādinayappavattā dvādasuttarasatasuttantā itivuttakan”ti. Tasmā satthu adhippāyaṃ jānantehi dhammasaṅgāhakehi ariyasāvikāya vā imesaṃ suttānaṃ itivuttakaṅgabhāvañāpanatthaṃ imināva nayena nidānaṃ ṭhapitanti veditabbaṃ.
Kimatthaṃ pana dhammavinayasaṅgahe kayiramāne nidānavacanaṃ? Nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate– desanāya ṭhiti-asammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca desakālakattuhetunimittehi upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena brahmajālamūlapariyāyasuttādīnaṃ desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena “evaṃ me sutan”ti-ādinā nidānaṃ bhāsitaṃ. Idha pana desakālassa aggahaṇe kāraṇaṃ vuttameva.
Apica satthu sampattippakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi sabbattha appaṭihatañāṇācāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurāgābhāvato khīṇāsavabhāvasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhassa parānuggahapavatti. Evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato ca antarāyikaniyyānikadhammesu asammohabhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti, tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanato. Idha pana anavasesato kāmadosappahānaṃ vidhāya desanādīpanato cāti yojetabbaṃ. Tena vuttaṃ “satthu sampattippakāsanatthaṃ nidānavacanan”ti. Ettha ca “bhagavatā arahatā”ti imehi padehi yathāvutta-atthavibhāvanatā heṭṭhā dassitā eva.
Tathā sāsanasampattippakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthakā paṭipatti attahitā vā. Tasmā paresaṃyevatthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanatthena sāsanaṃ, na kabbaracanā. Tayidaṃ satthu caritaṃ kāladesadesakaparisāpadesehi tattha tattha nidānavacanehi yathārahaṃ pakāsiyati. Idha pana desakaparisāpadesehīti yojetabbaṃ. Tena vuttaṃ “sāsanasampattippakāsanatthaṃ nidānavacanan”ti.
Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ. Tañcassa pamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena “bhagavatā arahatā”ti imehi padehi vibhāvitanti veditabbaṃ. Idamettha nidānavacanappayojanassa mukhamattanidassananti.

Nidānavaṇṇanā niṭṭhitā.