Vipiṭṭhikatvāgāthāvaṇṇanā samattā.

68. Āraddhavīriyoti kā uppatti? Aññataro kira paccantarājā sahassayodhaparimāṇabalakāyo rajjena khuddako, paññāya mahanto ahosi. So ekadivasaṃ “kiñcāpi ahaṃ khuddako, paññavatā ca pana sakkā sakalajambudīpaṃ gahetun”ti cintetvā sāmantarañño dūtaṃ pāhesi– “sattadivasabbhantare me rajjaṃ vā detu yuddhaṃ vā”ti. Tato so attano amacce samodhānetvā āha– “mayā tumhe anāpucchāyeva sāhasaṃ kataṃ, amukassa rañño evaṃ pahitaṃ, kiṃ kātabban”ti? Te āhaṃsu– “sakkā, mahārāja, so dūto nivattetun”ti? “Na sakkā, gato bhavissatī”ti. “Yadi evaṃ vināsitamhā tayā, tena hi dukkhaṃ aññassa satthena marituṃ. Handa, mayaṃ aññamaññaṃ paharitvā marāma, attānaṃ paharitvā marāma, ubbandhāma, visaṃ khādāmā”ti. Evaṃ tesu ekameko maraṇameva saṃvaṇṇeti. Tato rājā– “kiṃ me, imehi, atthi, bhaṇe, mayhaṃ yodhā”ti āha. Atha “ahaṃ, mahārāja, yodho, ahaṃ, mahārāja, yodho”ti taṃ yodhasahassaṃ uṭṭhahi.
Rājā “ete upaparikkhissāmī”ti mantvā citakaṃ sajjetvā āha– “mayā, bhaṇe, idaṃ nāma sāhasaṃ kataṃ, taṃ me amaccā paṭikkosanti, sohaṃ citakaṃ pavisissāmi, ko mayā saddhiṃ pavisissati, kena mayhaṃ jīvitaṃ pariccattan”ti? Evaṃ vutte pañcasatā yodhā uṭṭhahiṃsu– “mayaṃ, mahārāja, pavisāmā”ti. Tato rājā apare pañcasate yodhe āha– “tumhe idāni, tātā, kiṃ karissathā”ti? Te āhaṃsu– “nāyaṃ, mahārāja, purisakāro, itthikiriyā esā, apica mahārājena paṭirañño dūto pesito, tena mayaṃ raññā saddhiṃ yujjhitvā marissāmā”ti. Tato rājā “pariccattaṃ tumhehi mama jīvitan”ti caturaṅginiṃ senaṃ sannayhitvā tena yodhasahassena parivuto gantvā rajjasīmāya nisīdi.
Sopi paṭirājā taṃ pavattiṃ sutvā “are, so khuddakarājā mama dāsassāpi nappahotī”ti kujjhitvā sabbaṃ balakāyaṃ ādāya yujjhituṃ nikkhami. Khuddakarājā taṃ abbhuyyātaṃ disvā balakāyaṃ āha– “tātā, tumhe na bahukā; sabbe sampiṇḍitvā, asicammaṃ gahetvā, sīghaṃ imassa rañño purato ujukaṃ eva gacchathā”ti. Te tathā akaṃsu. Atha sā senā dvidhā bhijjitvā antaramadāsi. Te taṃ rājānaṃ jīvaggāhaṃ gaṇhiṃsu, aññe yodhā palāyiṃsu. Khuddakarājā “taṃ māremī”ti purato dhāvati, paṭirājā taṃ abhayaṃ yāci. Tato tassa abhayaṃ datvā, sapathaṃ kārāpetvā, taṃ attano manussaṃ katvā, tena saha aññaṃ rājānaṃ abbhuggantvā, tassa rajjasīmāya ṭhatvā pesesi– “rajjaṃ vā me detu yuddhaṃ vā”ti. So “ahaṃ ekayuddhampi na sahāmī”ti rajjaṃ niyyātesi. Eteneva upāyena sabbarājāno gahetvā ante bārāṇasirājānampi aggahesi.
So ekasatarājaparivuto sakalajambudīpe rajjaṃ anusāsanto cintesi– “ahaṃ pubbe khuddako ahosiṃ, somhi attano ñāṇasampattiyā sakalajambudīpassa issaro jāto. Taṃ kho pana me ñāṇaṃ lokiyavīriyasampayuttaṃ, neva nibbidāya na virāgāya saṃvattati, sādhu vatassa svāhaṃ iminā ñāṇena lokuttaradhammaṃ gaveseyyan”ti. Tato bārāṇasirañño rajjaṃ datvā, puttadārañca sakajanapadameva pesetvā, pabbajjaṃ samādāya vipassanaṃ ārabhitvā, paccekabodhiṃ sacchikatvā attano vīriyasampattiṃ dīpento imaṃ udānagāthaṃ abhāsi–
“Āraddhaviriyo paramatthapattiyā, alīnacitto akusītavutti;
daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo”ti.
Tattha āraddhaṃ vīriyamassāti āraddhaviriyo. Etena attano vīriyārambhaṃ ādivīriyaṃ dasseti. Paramattho vuccati nibbānaṃ, tassa pattiyā paramatthapattiyā. Etena vīriyārambhena pattabbaphalaṃ dasseti. Alīnacittoti etena balavīriyūpatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttīti etena ṭhāna-āsanacaṅkamanādīsu kāyassa anavasīdanaṃ. Daḷhanikkamoti etena “kāmaṃ taco ca nhāru cā”ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti, yaṃ taṃ anupubbasikkhādīsu padahanto “kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī”ti vuccati. Atha vā etena maggasampayuttavīriyaṃ dasseti. Tañhi daḷhañca bhāvanāpāripūriṃ gatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti “daḷhanikkamo”ti vuccati. Thāmabalūpapannoti maggakkhaṇe kāyathāmena ñāṇabalena ca upapanno, atha vā thāmabhūtena balena upapannoti thāmabalūpapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yoniso padahanabhāvaṃ sādheti. Pubbabhāgamajjhima-ukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti.

Āraddhavīriyagāthāvaṇṇanā samattā.

69. Paṭisallānanti kā uppatti? Imissā gāthāya āvaraṇagāthāya uppattisadisā eva uppatti, natthi koci viseso. Atthavaṇṇanāyaṃ panassā paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallīnaṃ ekattasevitā ekībhāvo, kāyavivekoti attho. Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭhasamāpattiyo nīvaraṇādipaccanīkajhāpanato ārammaṇūpanijjhānato ca jhānanti vuccati, vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato, lakkhaṇūpanijjhānatoyeva cettha phalāni. Idha pana ārammaṇūpanijjhānameva adhippetaṃ. Evametaṃ paṭisallānañca jhānañca ariñcamāno, ajahamāno, anissajjamāno. Dhammesūti vipassanūpagesu pañcakkhandhādidhammesu. Niccanti satataṃ, samitaṃ, abbhokiṇṇaṃ. Anudhammacārīti te dhamme ārabbha pavattamānena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammāti nava lokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha “dhammānaṃ niccaṃ anudhammacārī”ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena “dhammesū”ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacaritāsaṅkhātāya vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imaṃ kāyavivekacittavivekaṃ ariñcamāno sikhāppattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā.

Paṭisallānagāthāvaṇṇanā samattā.

70. Taṇhakkhayanti kā uppatti? Aññataro kira bārāṇasirājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Tassa sarīrasobhāya āvaṭṭitahadayā sattā purato gacchantāpi nivattitvā tameva ullokenti, pacchato gacchantāpi, ubhohi passehi gacchantāpi. Pakatiyā eva hi buddhadassane puṇṇacandasamuddarājadassane ca atitto loko. Atha aññatarā kuṭumbiyabhariyāpi uparipāsādagatā sīhapañjaraṃ vivaritvā olokayamānā aṭṭhāsi. Rājā taṃ disvāva paṭibaddhacitto hutvā amaccaṃ āṇāpesi– “jānāhi tāva, bhaṇe, ayaṃ itthī sasāmikā vā asāmikā vā”ti. So gantvā “sasāmikā”ti ārocesi. Atha rājā cintesi– “imā vīsatisahassanāṭakitthiyo devaccharāyo viya maṃyeva ekaṃ abhiramenti, so dānāhaṃ etāpi atusitvā parassa itthiyā taṇhaṃ uppādesiṃ, sā uppannā apāyameva ākaḍḍhatī”ti taṇhāya ādīnavaṃ disvā “handa naṃ niggaṇhāmī”ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi–
“Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;
saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo”ti.
Tattha taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya taṇhāya eva appavattiṃ. Appamattoti sātaccakārī sakkaccakārī. Aneḷamūgoti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammupaparikkhāya pariññātadhammo. Niyatoti ariyamaggena niyāmaṃ patto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evametehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena pattaniyāmattā niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato “saṅkhātadhammo”ti vuccati. Yathāha “ye ca saṅkhātadhammāse, ye ca sekhā puthū idhā”ti (su. ni. 1044; cūḷani. ajitamāṇavapucchāniddesa 7). Sesaṃ vuttanayamevāti.

Taṇhakkhayagāthāvaṇṇanā samattā.

71. Sīho vāti kā uppatti? Aññatarassa kira bārāṇasirañño dūre uyyānaṃ hoti. So pageva vuṭṭhāya uyyānaṃ gacchanto antarāmagge yānā oruyha udakaṭṭhānaṃ upagato “mukhaṃ dhovissāmī”ti. Tasmiñca padese sīhī potakaṃ janetvā gocarāya gatā. Rājapuriso taṃ disvā “sīhapotako devā”ti ārocesi. Rājā “sīho kira na kassaci bhāyatī”ti taṃ upaparikkhituṃ bheri-ādīni ākoṭāpesi. Sīhapotako taṃ saddaṃ sutvāpi tatheva sayi. Rājā yāvatatiyakaṃ ākoṭāpesi, so tatiyavāre sīsaṃ ukkhipitvā sabbaṃ parisaṃ oloketvā tatheva sayi. Atha rājā “yāvassa mātā nāgacchati, tāva gacchāmā”ti vatvā gacchanto cintesi– “taṃ divasaṃ jātopi sīhapotako na santasati na bhāyati, kudāssu nāmāhampi taṇhādiṭṭhiparitāsaṃ chetvā na santaseyyaṃ na bhāyeyyan”ti. So taṃ ārammaṇaṃ gahetvā, gacchanto puna kevaṭṭehi macche gahetvā sākhāsu bandhitvā pasārite jāle vātaṃ alaggaṃyeva gacchamānaṃ disvā, tampi nimittaṃ aggahesi– “kudāssu nāmāhampi taṇhādiṭṭhijālaṃ mohajālaṃ vā phāletvā evaṃ asajjamāno gaccheyyan”ti.
Atha uyyānaṃ gantvā silāpaṭṭapokkharaṇitīre nisinno vātabbhāhatāni padumāni onamitvā udakaṃ phusitvā vātavigame puna yathāṭhāne ṭhitāni udakena anupalittāni disvā tampi nimittaṃ aggahesi– “kudāssu nāmāhampi yathā etāni udake jātāni udakena anupalittāni tiṭṭhanti, evamevaṃ loke jāto lokena anupalitto tiṭṭheyyan”ti. So punappunaṃ “yathā sīhavātapadumāni, evaṃ asantasantena asajjamānena anupalittena bhavitabban”ti cintetvā, rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi–
“Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;
padumaṃva toyena alippamāno, eko care khaggavisāṇakappo”ti.
Tattha sīhoti cattāro sīhā– tiṇasīho, paṇḍusīho, kāḷasīho, kesarasīhoti. Kesarasīho tesaṃ aggamakkhāyati. Sova idha adhippeto. Vāto puratthimādivasena anekavidho, padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃkiñci padumañca vaṭṭatiyeva. Tattha yasmā santāso attasinehena hoti, attasineho ca taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, so ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhāvirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ hoti, vipassanāya, avijjāya. Tasmā samathena attasinehaṃ pahāya sīhova saddesu aniccādīsu asantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ lobhasampayuttaṃ eva diṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno. Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhi, vipassanā paññāti. Evaṃ tesu dvīsu dhammesu siddhesu tayopi khandhā siddhā honti. Tattha sīlakkhandhena surato hoti. So sīhova saddesu āghātavatthūsu kujjhitukāmatāya na santasati. Paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati. Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ avijjātaṇhānaṃ tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayamevāti.

Asantasantagāthāvaṇṇanā samattā.

72. Sīho yathāti kā uppatti? Aññataro kira bārāṇasirājā paccantaṃ kuppitaṃ vūpasametuṃ gāmānugāmimaggaṃ chaḍḍetvā, ujuṃ aṭavimaggaṃ gahetvā, mahatiyā senāya gacchati. Tena ca samayena aññatarasmiṃ pabbatapāde sīho bālasūriyātapaṃ tappamāno nipanno hoti. Taṃ disvā rājapuriso rañño ārocesi. Rājā “sīho kira saddena na santasatī”ti bherisaṅkhapaṇavādīhi saddaṃ kārāpesi. Sīho tatheva nipajji. Dutiyampi kārāpesi. Sīho tatheva nipajji. Tatiyampi kārāpesi. Sīho “mama paṭisattu atthī”ti catūhi pādehi suppatiṭṭhitaṃ patiṭṭhahitvā sīhanādaṃ nadi. Taṃ sutvāva hatthārohādayo hatthi-ādīhi orohitvā tiṇagahanāni paviṭṭhā, hatthi-assagaṇā disāvidisā palātā. Rañño hatthīpi rājānaṃ gahetvā vanagahanāni pothayamāno palāyi. So taṃ sandhāretuṃ asakkonto rukkhasākhāya olambitvā pathaviṃ patitvā, ekapadikamaggena gacchanto paccekabuddhānaṃ vasanaṭṭhānaṃ pāpuṇitvā tattha paccekabuddhe pucchi– “api, bhante, saddamassutthā”ti? “Āma, mahārājā”ti. “Kassa saddaṃ, bhante”ti? “Paṭhamaṃ bherisaṅkhādīnaṃ, pacchā sīhassā”ti. “Na bhāyittha, bhante”ti? “Na mayaṃ, mahārāja, kassaci saddassa bhāyāmā”ti. “Sakkā pana, bhante, mayhampi edisaṃ kātun”ti? “Sakkā, mahārāja, sace pabbajasī”ti. “Pabbajāmi, bhante”ti. Tato naṃ pabbājetvā pubbe vuttanayeneva ābhisamācārikaṃ sikkhāpesuṃ. Sopi pubbe vuttanayeneva vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi–
“Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;
sevetha pantāni senāsanāni, eko care khaggavisāṇakappo”ti.
Tattha sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti, ubhayaṃ cārīsaddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti tattha pasayha niggahetvā caraṇena pasayhacārī, abhibhavitvā, santāsetvā, vasīkatvā, caraṇena abhibhuyyacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī. Tattha sace koci vadeyya– “kiṃ pasayha abhibhuyya cārī”ti, tato migānanti sāmivacanaṃ upayogavacanaṃ katvā “mige pasayha abhibhuyya cārī”ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ pubbe vuttanayeneva sakkā jānitunti na vitthāritanti.

Dāṭhabalīgāthāvaṇṇanā samattā.

73. Mettaṃ upekkhanti kā uppatti? Aññataro kira rājā mettādijhānalābhī ahosi. So “jhānasukhantarāyakaraṃ rajjan”ti jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ abhāsi–
Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;
sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo”ti.
Tattha “sabbe sattā sukhitā hontū”ti-ādinā nayena hitasukhupanayanakāmatā mettā. “Aho vata imamhā dukkhā vimucceyyun”ti-ādinā nayena ahitadukkhāpanayanakāmatā karuṇā. “Modanti vata bhonto sattā modanti sādhu suṭṭhū”ti-ādinā nayena hitasukhāvippayogakāmatā muditā. “Paññāyissanti sakena kammenā”ti sukhadukkhesu ajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā pacchā. Vimuttinti catassopi hi etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ “mettaṃ upekkhaṃ karuṇaṃ, vimuttiṃ, āsevamāno muditañca kāle”ti.
Tattha āsevamānoti tisso tikacatukkajjhānavasena, upekkhaṃ catutthajjhānavasena bhāvayamāno. Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajhānato vuṭṭhāya upekkhaṃ āsevamāno “kāle āsevamāno”ti vuccati, āsevituṃ phāsukāle vā. Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnañhi bhāvitattā sattā appaṭikūlā honti. Sattesu ca virodhabhūto paṭigho vūpasammati. Tena vuttaṃ– “sabbena lokena avirujjhamāno”ti. Ayamettha saṅkhepo, vitthārena pana mettādikathā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 251) vuttā. Sesaṃ pubbavuttasadisamevāti.

Appamaññāgāthāvaṇṇanā samattā.

74. Rāgañca dosañcāti kā uppatti? Rājagahaṃ kira upanissāya mātaṅgo nāma paccekabuddho viharati sabbapacchimo paccekabuddhānaṃ. Atha amhākaṃ bodhisatte uppanne devatāyo bodhisattassa pūjanatthāya āgacchantiyo taṃ disvā “mārisā, mārisā, buddho loke uppanno”ti bhaṇiṃsu So nirodhā vuṭṭhahanto taṃ saddaṃ sutvā, attano ca jīvitakkhayaṃ disvā, himavante mahāpapāto nāma pabbato paccekabuddhānaṃ parinibbānaṭṭhānaṃ, tattha ākāsena gantvā pubbe parinibbutapaccekabuddhassa aṭṭhisaṅghātaṃ papāte pakkhipitvā, silātale nisīditvā imaṃ udānagāthaṃ abhāsi–
“Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;
asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo”ti.
Tattha rāgadosamohā uragasutte vuttā. Saṃyojanānīti dasa saṃyojanāni. Tāni ca tena tena maggena sandālayitvā. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo, tasmiñca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā sopādisesaṃ nibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti.

Jīvitasaṅkhayagāthāvaṇṇanā samattā.

75. Bhajantīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā ādigāthāya vuttappakārameva phītaṃ rajjaṃ samanusāsati. Tassa kharo ābādho uppajji, dukkhā vedanā vattanti. Vīsatisahassitthiyo parivāretvā hatthapādasambāhanādīni karonti. Amaccā “na dānāyaṃ rājā jīvissati, handa mayaṃ attano saraṇaṃ gavesāmā”ti cintetvā aññassa rañño santikaṃ gantvā upaṭṭhānaṃ yāciṃsu. Te tattha upaṭṭhahantiyeva, na kiñci labhanti. Rājāpi ābādhā vuṭṭhahitvā pucchi “itthannāmo ca itthannāmo ca kuhin”ti? Tato taṃ pavattiṃ sutvā sīsaṃ cāletvā tuṇhī ahosi. Tepi amaccā “rājā vuṭṭhito”ti sutvā tattha kiñci alabhamānā paramena pārijuññena samannāgatā punadeva āgantvā rājānaṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tena ca raññā “kuhiṃ, tātā, tumhe gatā”ti vuttā āhaṃsu– “devaṃ dubbalaṃ disvā ājīvikabhayenamhā asukaṃ nāma janapadaṃ gatā”ti. Rājā sīsaṃ cāletvā cintesi– “yaṃnūnāhaṃ ime vīmaṃseyyaṃ, kiṃ punapi evaṃ kareyyuṃ no”ti? So pubbe ābādhikarogena phuṭṭho viya bāḷhavedanaṃ attānaṃ dassento gilānālayaṃ akāsi. Itthiyo samparivāretvā pubbasadisameva sabbaṃ akaṃsu. Tepi amaccā tatheva puna bahutaraṃ janaṃ gahetvā pakkamiṃsu. Evaṃ rājā yāvatatiyaṃ sabbaṃ pubbasadisaṃ akāsi. Tepi tatheva pakkamiṃsu. Tato catutthampi te āgate disvā “aho ime dukkaraṃ akaṃsu, ye maṃ byādhitaṃ pahāya anapekkhā pakkamiṃsū”ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi–
“Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;
attaṭṭhapaññā asucī manussā, eko care khaggavisāṇakappo”ti.
Tattha bhajantīti sarīrena allīyitvā payirupāsanti. Sevantīti añjalikammādīhi kiṃ kārapaṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya sevanāya ca nāññaṃ kāraṇamatthi, attho eva nesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti. Nikkāraṇā dullabhā ajja mittāti “ito kiñci lacchāmā”ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ–
“Upakāro ca yo mitto,
sukhe dukkhe ca yo sakhā;
atthakkhāyī ca yo mitto,
yo ca mittānukampako”ti. (Dī. ni. 3.265)–

Evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attani ṭhitā etesaṃ paññā, attānaṃyeva olokenti, na aññanti attaṭṭhapaññā. Diṭṭhatthapaññāti ayampi kira porāṇapāṭho, sampati diṭṭhiyeva atthe etesaṃ paññā, āyatiṃ na pekkhantīti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatā. Sesaṃ pubbe vuttanayeneva veditabbanti.

Kāraṇatthagāthāvaṇṇanā samattā.

Catuttho vaggo niṭṭhito ekādasahi gāthāhi.

Evametaṃ ekacattālīsagāthāparimāṇaṃ khaggavisāṇasuttaṃ katthacideva vuttena yojanānayena sabbattha yathānurūpaṃ yojetvā anusandhito atthato ca veditabbaṃ. Ativitthārabhayena pana amhehi na sabbattha yojitanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya khaggavisāṇasuttavaṇṇanā niṭṭhitā.