4. Kasibhāradvājasuttavaṇṇanā

Evaṃ me sutanti kasibhāradvājasuttaṃ. Kā uppatti? Bhagavā magadhesu viharanto dakkhiṇāgirismiṃ ekanālāyaṃ brāhmaṇagāme purebhattakiccaṃ pacchābhattakiccanti imesu dvīsu buddhakiccesu purebhattakiccaṃ niṭṭhāpetvā pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā “tattha mayi gate yathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī”ti ca ñatvā, tattha gantvā, kathaṃ samuṭṭhāpetvā, imaṃ suttaṃ abhāsi.
Tattha siyā “katamaṃ buddhānaṃ purebhattakiccaṃ, katamaṃ pacchābhattakiccan”ti? Vuccate– buddho bhagavā pāto eva uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā, bhikkhācāravelāya nivāsetvā, kāyabandhanaṃ bandhitvā, cīvaraṃ pārupitvā, pattamādāya kadāci ekakova kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ– piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatiyo vātā pathaviṃ sodhenti; valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti. Apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā bhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni rathacakkamattāni padumapupphāni vā pāde sampaṭicchanti, indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo niccharitvā suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo ito cito ca vidhāvanti, hatthi-assavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānaṃ kāyūpagāni ca ābharaṇāni, tena saññāṇena manussā jānanti “ajja bhagavā idha piṇḍāya paviṭṭho”ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā– “amhākaṃ bhante, dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā”ti yācitvā bhagavatopi pattaṃ gahetvā, āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti.
Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmi-anāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ tathā tathā janaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha maṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ. Yañcettha na vuttaṃ, taṃ brahmāyusutte vuttanayeneva gahetabbaṃ.
Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā, pāde pakkhāletvā, pādapīṭhe ṭhatvā, bhikkhusaṅghaṃ ovadati– “bhikkhave, appamādena sampādetha, buddhuppādo dullabho lokasmiṃ, manussapaṭilābho dullabho, saddhāsampatti dullabhā, pabbajjā dullabhā, saddhammassavanaṃ dullabhaṃ lokasmin”ti. Tato bhikkhū bhagavantaṃ vanditvā kammaṭṭhānaṃ pucchanti. Atha bhagavā bhikkhūnaṃ cariyavasena kammaṭṭhānaṃ deti. Te kammaṭṭhānaṃ uggahetvā, bhagavantaṃ abhivādetvā, attano attano vasanaṭṭhānaṃ gacchanti; keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha jano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ pamāṇayuttaṃ. Atha kālaṃ viditvā parisaṃ uyyojeti.
Tato sace gattāni osiñcitukāmo hoti. Atha buddhāsanā uṭṭhāya upaṭṭhākena udakapaṭiyāditokāsaṃ gantvā, upaṭṭhākahatthato udakasāṭikaṃ gahetvā, nhānakoṭṭhakaṃ pavisati. Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññāpeti. Bhagavā gattāni osiñcitvā, surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā, uttarāsaṅgaṃ katvā, tattha āgantvā, nisīdati ekakova muhuttaṃ paṭisallīno. Atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ gacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento paṭhamaṃ yāmaṃ vītināmeti.
Majjhimayāme sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Tato pacchimayāmaṃ cattāro bhāge katvā ekaṃ bhāgaṃ caṅkamaṃ adhiṭṭhāti, dutiyabhāgaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti, tatiyabhāgaṃ phalasamāpattiyā vītināmeti, catutthabhāgaṃ mahākaruṇāsamāpattiṃ pavisitvā buddhacakkhunā lokaṃ voloketi apparajakkhamahārajakkhādisattadassanatthaṃ. Idaṃ pacchābhattakiccaṃ.
Evamimassa pacchābhattakiccassa lokavolokanasaṅkhāte catutthabhāgāvasāne buddhadhammasaṅghesu dānasīla-uposathakammādīsu ca akatādhikāre katādhikāre ca anupanissayasampanne upanissayasampanne ca satte passituṃ buddhacakkhunā lokaṃ volokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā “tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī”ti ca ñatvā, tattha gantvā, kathaṃ samuṭṭhāpetvā imaṃ suttamabhāsi.
Tattha evaṃ me sutanti-ādi āyasmatā ānandena paṭhamamahāsaṅgītikāle dhammasaṅgītiṃ karontena āyasmatā mahākassapattherena puṭṭhena pañcannaṃ arahantasatānaṃ vuttaṃ, “ahaṃ, kho, samaṇa kasāmi ca vapāmi cā”ti kasibhāradvājena vuttaṃ, “ahampi kho brāhmaṇa kasāmi ca vapāmi cā”ti-ādi bhagavatā vuttaṃ. Tadetaṃ sabbampi samodhānetvā “kasibhāradvājasuttan”ti vuccati.
Tattha evanti ayaṃ ākāranidassanāvadhāraṇattho evaṃ-saddo. Ākāratthena hi etena etamatthaṃ dīpeti– nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattehi sakasakabhāsānurūpamupalakkhaṇiyasabhāvaṃ tassa bhagavato vacanaṃ, taṃ sabbākārena ko samattho viññātuṃ; atha, kho, “evaṃ me sutaṃ, mayāpi ekenākārena sutan”ti. Nidassanatthena “nāhaṃ sayambhū, na mayā idaṃ sacchikatan”ti attānaṃ parimocento “evaṃ me sutaṃ, mayā evaṃ sutan”ti idāni vattabbaṃ sakalasuttaṃ nidasseti. Avadhāraṇatthena “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando”ti (a. ni. 1.219-223) evaṃ bhagavatā pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti “evaṃ me sutaṃ tañca atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā daṭṭhabban”ti. Me sutanti ettha mayāsaddattho me-saddo, sotadvāraviññāṇattho sutasaddo. Tasmā evaṃ me sutanti evaṃ mayā sotaviññāṇapubbaṅgamāya viññāṇavīthiyā upadhāritanti vuttaṃ hoti.
Ekaṃ samayanti ekaṃ kālaṃ. Bhagavāti bhāgyavā, bhaggavā, bhattavāti vuttaṃ hoti. Magadhesu viharatīti magadhā nāma janapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena “magadhā”ti vuccati. Tasmiṃ magadhesu janapade. Keci pana “yasmā cetiyarājā musāvādaṃ bhaṇitvā bhūmiṃ pavisanto ‘mā gadhaṃ pavisā’ti vutto, yasmā vā taṃ rājānaṃ maggantā bhūmiṃ khanantā purisā ‘mā gadhaṃ karothā’ti vuttā, tasmā magadhā”ti evamādīhi nayehi bahudhā papañcenti. Yaṃ ruccati, taṃ gahetabbanti. Viharatīti ekaṃ iriyāpathabādhanaṃ aparena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati, pavattetīti vuttaṃ hoti. Dibbabrahma-ariyavihārehi vā sattānaṃ vividhaṃ hitaṃ haratīti viharati. Haratīti upasaṃharati, upaneti, janeti, uppādetīti vuttaṃ hoti. Tathā hi yadā sattā kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ alobhakusalamūluppādanatthaṃ– “appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā kāmesu virajjeyyun”ti. Yadā pana issariyatthaṃ sattesu vippaṭipajjanti, tadā brahmavihārena viharati tesaṃ adosakusalamūluppādanatthaṃ– “appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā adosena dosaṃ vūpasameyyun”ti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena viharati tesaṃ amohakusalamūluppādanatthaṃ– “appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā amohena mohaṃ vūpasameyyun”ti. Iriyāpathavihārena pana na kadāci na viharati taṃ vinā attabhāvapariharaṇābhāvatoti. Ayamettha saṅkhepo, vitthāraṃ pana maṅgalasuttavaṇṇanāyaṃ vakkhāma.
Dakkhiṇāgirisminti yo so rājagahaṃ parivāretvā ṭhito giri, tassa dakkhiṇapasse janapado “dakkhiṇāgirī”ti vuccati, tasmiṃ janapadeti vuttaṃ hoti. Tattha vihārassāpi tadeva nāmaṃ. Ekanāḷāyaṃ brāhmaṇagāmeti ekanāḷāti tassa gāmassa nāmaṃ. Brāhmaṇā cettha sambahulā paṭivasanti, brāhmaṇabhogo vā so, tasmā “brāhmaṇagāmo”ti vuccati.
Tena kho pana samayenāti yaṃ samayaṃ bhagavā aparājitapallaṅkaṃ ābhujitvā anuttaraṃ sammāsambodhiṃ abhisambujjhitvā pavattitavaradhammacakko magadharaṭṭhe ekanāḷaṃ brāhmaṇagāmaṃ upanissāya dakkhiṇāgirimahāvihāre brāhmaṇassa indriyaparipākaṃ āgamayamāno viharati, tena samayena karaṇabhūtenāti vuttaṃ hoti. Kho panāti idaṃ panettha nipātadvayaṃ padapūraṇamattaṃ, adhikārantaradassanatthaṃ vāti daṭṭhabbaṃ. Kasibhāradvājassa brāhmaṇassāti so brāhmaṇo kasiyā jīvati, bhāradvājoti cassa gottaṃ, tasmā evaṃ vuccati. Pañcamattānīti yathā– “bhojane mattaññū”ti ettha mattasaddo pamāṇe vattati, evamidhāpi, tasmā pañcapamāṇāni anūnāni anadhikāni, pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānīti payojitāni, balibaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitāni hontīti attho.
Vappakāleti vapanakāle, bījanikkhipakāleti vuttaṃ hoti. Tattha dve vappāni kalalavappañca, paṃsuvappañca. Paṃsuvappaṃ idha adhippetaṃ. Tañca kho paṭhamadivase maṅgalavappaṃ. Tatthāyaṃ upakaraṇasampadā– tīṇi balibaddasahassāni upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅgāni paṭimukkāni, rajatamayā khurā, sabbe setamālāhi sabbagandhasugandhehi pañcaṅgulikehi ca alaṅkatā paripuṇṇaṅgapaccaṅgā sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇāyeva, ekacce setā phalikavaṇṇā, ekacce rattā pavāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā. Pañcasatā kassakapurisā sabbe ahatasetavatthanivatthā mālālaṅkatā dakkhiṇa-aṃsakūṭesu ṭhapitapupphacumbaṭakā haritālamanosilālañchanujjalitagattabhāgā dasa dasa naṅgalā ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca suvaṇṇavinaddhā. Paṭhamanaṅgale aṭṭha balibaddā yuttā, sesesu cattāro cattāro, avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekamekaṃ bījasakaṭaṃ ekeko kasati, ekeko vapati.