Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhatvā sugandhagandhehi vilitto pañcasatagghanakaṃ vatthaṃ nivāsetvā sahassagghanakaṃ ekaṃsaṃ karitvā ekamekissā aṅguliyā dve dve katvā vīsati aṅgulimuddikāyo, kaṇṇesu sīhakuṇḍalāni, sīse ca brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭhe katvā brāhmaṇagaṇaparivuto kammantaṃ vosāsati. Athassa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena nhāyitvā sabbālaṅkāravibhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi. Gehampissa sabbattha gandhehi suvilittaṃ pupphehi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu samussitapaṭākaṃ ahosi. Parijanakammakārehi saha kammantaṃ osaṭaparisā aḍḍhateyyasahassā ahosi. Sabbe ahatavatthanivatthā, sabbesañca pāyāsabhojanaṃ paṭiyattaṃ ahosi.
Atha brāhmaṇo yattha sāmaṃ bhuñjati, taṃ suvaṇṇapātiṃ dhovāpetvā pāyāsassa pūretvā sappimadhuphāṇitādīni abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi. Brāhmaṇī pañca kassakasatāni suvaṇṇarajatakaṃsatambamayāni bhājanāni gahetvā nisinnāni suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati. Brāhmaṇo pana balikammaṃ kārāpetvā rattasuvaṇṇabandhūpāhanāyo ārohitvā rattasuvaṇṇadaṇḍaṃ gahetvā “idha pāyāsaṃ detha, idha sappiṃ, idha sakkharaṃ dethā”ti vosāsamāno vicarati. Atha bhagavā gandhakuṭiyaṃ nisinnova brāhmaṇassa parivesanaṃ vattamānaṃ ñatvā “ayaṃ kālo brāhmaṇaṃ dametun”ti nivāsetvā, kāyabandhanaṃ bandhitvā, saṅghāṭiṃ pārupitvā, pattaṃ gahetvā, gandhakuṭito nikkhami yathā taṃ anuttaro purisadammasārathi. Tenāha āyasmā ānando “atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā”ti.
Tattha atha iti nipāto aññādhikāravacanārambhe khoti padapūraṇe. Bhagavāti vuttanayameva. Pubbaṇhasamayanti divasassa pubbabhāgasamayaṃ, pubbaṇhasamayeti attho, pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ, pubbaṇhe ekaṃ khaṇanti vuttaṃ hoti. Evaṃ accantasaṃyoge upayogavacanaṃ labbhati. Nivāsetvāti paridahitvā, vihāranivāsanaparivattanavasenetaṃ veditabbaṃ. Na hi bhagavā tato pubbe anivattho āsi. Pattacīvaramādāyāti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicchitvā dhāretvāti attho. Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ, indanīlamaṇivaṇṇaṃ selamayaṃ pattaṃ hatthadvayamajjhaṃ āgacchati. Tasmā evamāgataṃ pattaṃ hatthehi sampaṭicchitvā cīvarañca parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti evamassa attho veditabbo. Yena vā tena vā hi pakārena gaṇhanto ādāya icceva vuccati yathā “samādāyeva pakkamatī”ti.
Yenāti yena maggena. Kammantoti kammakaraṇokāso. Tenāti tena maggena. Upasaṅkamīti gato, yena maggena kasibhāradvājassa brāhmaṇassa kammanto gammati, tena maggena gatoti vuttaṃ hoti. Atha kasmā, bhikkhū, bhagavantaṃ nānubandhiṃsūti? Vuccate– yadā bhagavā ekakova katthaci upasaṅkamitukāmo hoti, bhikkhācāravelāyaṃ dvāraṃ pidahitvā antogandhakuṭiṃ pavisati. Tato bhikkhū tāya saññāya jānanti– “ajja bhagavā ekakova gāmaṃ pavisitukāmo, addhā kañci eva vinetabbapuggalaṃ addasā”ti. Te attano pattacīvaraṃ gahetvā, gandhakuṭiṃ padakkhiṇaṃ katvā, bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi. Tasmā bhikkhū bhagavantaṃ nānubandhiṃsūti.
Tena kho pana samayenāti yena samayena bhagavā kammantaṃ upasaṅkami, tena samayena tassa brāhmaṇassa parivesanā vattati, bhattavissaggo vattatīti attho. Yaṃ pubbe avocumha– “brāhmaṇī pañca kassakasatāni suvaṇṇarajatakaṃsatambamayāni bhājanāni gahetvā nisinnāni suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchatī”ti. Atha kho bhagavā yena parivesanā tenupasaṅkami. Kiṃ kāraṇāti? Brāhmaṇassa anuggahakaraṇatthaṃ. Na hi bhagavā kapaṇapuriso viya bhottukāmatāya parivesanaṃ upasaṅkamati. Bhagavato hi dve asītisahassasaṅkhyā sakyakoliyarājāno ñātayo, te attano sampattiyā nibaddhabhattaṃ dātuṃ ussahanti. Na pana bhagavā bhattatthāya pabbajito, apica kho pana “anekāni asaṅkhyeyyāni pañca mahāpariccāge pariccajanto pāramiyo pūretvā mutto mocessāmi, danto damessāmi; santo samessāmi, parinibbuto parinibbāpessāmī”ti pabbajito. Tasmā attano muttattā…pe… parinibbutattā ca paraṃ mocento…pe… parinibbāpento ca loke vicaranto brāhmaṇassa anuggahakaraṇatthaṃ yena parivesanā tenupasaṅkamīti veditabbaṃ.
Upasaṅkamitvā ekamantaṃ aṭṭhāsīti evaṃ upasaṅkamitvā ca ekamantaṃ aṭṭhāsi. Ekamantanti bhāvanapuṃsakaniddeso, ekokāsaṃ ekapassanti vuttaṃ hoti. Bhummatthe vā upayogavacanaṃ, tassa dassanūpacāre kathāsavanaṭṭhāne, yattha ṭhitaṃ brāhmaṇo passati, tattha uccaṭṭhāne aṭṭhāsi. Ṭhatvā ca suvaṇṇarasapiñjaraṃ sahassacandasūriyobhāsātibhāsayamānaṃ sarīrābhaṃ muñci samantato asītihatthaparimāṇaṃ, yāya ajjhottharitattā brāhmaṇassa kammantasālābhittirukkhakasitamattikāpiṇḍādayo suvaṇṇamayā viya ahesuṃ. Atha manussā pāyāsaṃ bhuttā asīti-anubyañjanaparivāradvattiṃsavaralakkhaṇapaṭimaṇḍitasarīraṃ byāmappabhāparikkhepavibhūsitabāhuyugaḷaṃ ketumālāsamujjalitasassirikadassanaṃ jaṅgamamiva padumassaraṃ, raṃsijālujjalitatārāgaṇamiva gaganatalaṃ, ādittamiva ca kanakagirisikharaṃ siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ disvā hatthapāde dhovitvā añjaliṃ paggayha samparivāretvā aṭṭhaṃsu. Evaṃ tehi samparivāritaṃ addasa kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ etadavoca “ahaṃ kho, samaṇa, kasāmi ca vapāmi cā”ti.
Kasmā panāyaṃ evamāha? Kiṃ samantapāsādike pasādanīye uttamadamathasamathamanuppattepi bhagavati appasādena, udāhu aḍḍhateyyānaṃ janasahassānaṃ pāyāsaṃ paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? Ubhayathāpi no, apica khvāssa bhagavato dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā “kammabhaṅgaṃ me kātuṃ āgato”ti anattamanatā ahosi. Tasmā evamāha. Bhagavato ca lakkhaṇasampattiṃ disvā “sacāyaṃ kammante payojayissa, sakalajambudīpe manussānaṃ sīse cūḷāmaṇi viya abhavissa, ko nāmassa attho na sampajjissa, evamevaṃ alasatāya kammante appayojetvā vappamaṅgalādīsu piṇḍāya caritvā bhuñjanto kāyadaḷhībahulo vicaratī”tipissa ahosi. Tenāha– “ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī”ti. Na me kammantā byāpajjanti, na camhi yathā tvaṃ evaṃ lakkhaṇasampannoti adhippāyo. Tvampi samaṇa…pe… bhuñjassu, ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti adhippāyo.
Apicāyaṃ assosi– “sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ pahāya pabbajito”ti. Tasmā “idāni ayaṃ so”ti ñatvā “cakkavattirajjaṃ kira pahāya kilantosī”ti upārambhaṃ karonto āha “ahaṃ kho samaṇā”ti. Apicāyaṃ tikkhapañño brāhmaṇo, na bhagavantaṃ avakkhipanto bhaṇati, bhagavato pana rūpasampattiṃ disvā paññāsampattiṃ sambhāvayamāno kathāpavattanatthampi evamāha– “ahaṃ kho samaṇā”ti. Tato bhagavā veneyyavasena sadevake loke aggakassakavappakabhāvaṃ attano dassento āha “ahampi kho brāhmaṇā”ti.
Atha brāhmaṇassa cintā udapādi– “ayaṃ samaṇo ‘kasāmi ca vapāmi cā’ti āha. Na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, so musā nu kho bhaṇati, no”ti bhagavantaṃ pādatalā paṭṭhāya yāva upari kesantā sammālokayamāno aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa ñatvā “aṭṭhānametaṃ anavakāso, yaṃ evarūpo musā bhaṇeyyā”ti tāvadeva sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena bhagavantaṃ samudācaramāno āha “na kho pana mayaṃ passāma bhoto gotamassā”ti.
Evañca pana vatvā tikkhapañño brāhmaṇo “gambhīratthaṃ sandhāya iminā etaṃ vuttan”ti ñatvā pucchitvā tamatthaṃ ñātukāmo bhagavantaṃ gāthāya ajjhabhāsi. Tenāha āyasmā ānando “atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsī”ti. Tattha gāthāyāti akkharapadaniyamitena vacanena. Ajjhabhāsīti abhāsi.
76-77. Tattha brāhmaṇo “kasin”ti yuganaṅgalādikasisambhārasamāyogaṃ vadati. Bhagavā pana yasmā pubbadhammasabhāgena ropetvā kathanaṃ nāma buddhānaṃ ānubhāvo, tasmā buddhānubhāvaṃ dīpento pubbadhammasabhāgena ropento āha– “saddhā bījan”ti. Ko panettha pubbadhammasabhāgo, nanu brāhmaṇena bhagavā yuganaṅgalādikasisambhārasamāyogaṃ pucchito atha ca pana apucchitassa bījassa sabhāgena ropento āha– “saddhā bījan”ti, evañca sati ananusandhikāva ayaṃ kathā hotīti? Vuccate– na buddhānaṃ ananusandhikā nāma kathā atthi, nāpi buddhā pubbadhammasabhāgaṃ anāropetvā kathenti. Evañcettha anusandhi veditabbā– anena hi brāhmaṇena bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchito. So tassa anukampāya “idaṃ apucchitan”ti aparihāpetvā samūlaṃ sa-upakāraṃ sasambhāraṃ saphalaṃ kasiṃ ñāpetuṃ mūlato paṭṭhāya kasiṃ dassento āha– “saddhā bījan”ti. Bījañhi kasiyā mūlaṃ tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca kattabbato. Bīje hi sati kasiṃ karonti, asati na karonti. Bījappamāṇena ca kusalā kassakā khettaṃ kasanti, na ūnaṃ “mā no sassaṃ parihāyī”ti, na adhikaṃ “mā no mogho vāyāmo ahosī”ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato paṭṭhāya kasiṃ dassento tassa brāhmaṇassa kasiyā pubbadhammassa bījassa sabhāgena attano kasiyā pubbadhammaṃ ropento āha– “saddhā bījan”ti. Evamettha pubbadhammasabhāgo veditabbo.
Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? Tassa upakārabhāvato dhammasambandhasamatthabhāvato ca. Ayañhi brāhmaṇo paññavā, micchādiṭṭhikule pana jātattā saddhāvirahito. Saddhāvirahito ca paññavā paresaṃ saddhāya attano visaye apaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiyabhāvāpagamappasādamattalakkhaṇāpi cassa dubbalā saddhā balavatiyā paññāya saha vattamānā atthasiddhiṃ na karoti, hatthinā saha ekadhure yuttagoṇo viya. Tasmā tassa saddhā upakārikā. Evaṃ tassa brāhmaṇassa sa-upakārabhāvato taṃ brāhmaṇaṃ saddhāya patiṭṭhāpentena pacchāpi vattabbo ayamattho pubbe vutto desanākusalatāya yathā aññatrāpi “saddhā bandhati pātheyyan”ti (saṃ. ni. 1.79) ca, “saddhā dutiyā purisassa hotī”ti (saṃ. ni. 1.59) ca, “saddhīdha vittaṃ purisassa seṭṭhan”ti (saṃ. ni. 1.73, 246; su. ni. 184) ca, “saddhāya tarati oghan”ti (saṃ. ni. 1.246) ca, “saddhāhattho mahānāgo”ti (a. ni. 6.43; theragā. 694) ca, “saddhesiko kho, bhikkhave, ariyasāvakoti cā”ti (a. ni. 7.67). Bījassa ca upakārikā vuṭṭhi, sā tadanantaraññeva vuccamānā samatthā hoti Evaṃ dhammasambandhasamatthabhāvato pacchāpi vattabbo ayamattho pubbe vutto, añño ca evaṃvidho īsāyottādi.